SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीवीर श्रीकल्पकौमुद्यां २क्षणे | चरित्रे गर्भसंक्रमः ॥४७॥ MINATIHIROHITTHANIPATHIANIMALSHIEOnline ( रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरिए तं स्यणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए | खत्तियाणीए हडे पासित्ताणं पडिबुद्धा,तंजहा गय०गाहा)यस्यां रात्रौ श्रमणो भगवान् महावीरः देवानन्दायाः कुक्षेत्रिशलायाः कुक्षौ संहृतस्तस्यां रात्रौ सादेवानन्दा पूर्वदृष्टान् चतुर्दश महास्वमान् त्रिशलया अपहृतान् दृष्ट्वा जागरिता॥३२।। (जंरयणिं चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भताए साहरिए तरयणि चणं सा तिसला खत्तियाणी) यस्यां रात्री त्रिशलायाः कुक्षौ संहृतस्तस्यां रात्रौ सा त्रिशलाक्षत्रियाणी (तंसि तारिसगंसि) वर्णयितुमशक्यस्वरूपे महापुण्यवतां योग्ये (वासघरंसि) शयनगृहे, कीदृशे?-(अम्भितर) मध्ये (सचित्तकम्मे)चित्रितभित्तिभागमनोहरे (बाहिरओ) बाह्यप्रदेशे (दूमिअ) सुधादिमिर्धवलिते (घट्ट) कोमलपाषाणादिना घृष्टे,अतः (मट्टे) सुकोमले (विचित्तउल्लोअचिल्लियतले) विचित्रम्-आश्चर्यकारि चन्द्रोदयस्थविविधचित्रितमुपरितलं यत्र (मणिरयणपणासियंधयारे) मणिरत्नैः प्रणाशितान्धकारे (बहुसमसुविभत्तभूमिभागे)पंचवर्णरत्ननिबद्धत्वात् अरान्तसमः सुविभक्तो-रचितानेकखस्तिकादिको भूभागो यत्र (पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए) पञ्चवर्णन रसयुक्तेन सुगन्धिना इतस्ततो विक्षिप्तेन पुष्पसमूहरूपेणोपचारेण-पूजया सहिते (कालागुरु) कृष्णागुरुः (पवरकुन्दुरुक्क) प्रधानचीडं (तुरुक्क) सिलकं शिलारस इति प्रसिद्धं (डज्झंतधूवमघमघंतगंध) दह्यमानो 'अगरु१ नखर तगर३ बालक४ चन्दन५ लोबान६ कुष्ठ७ छड८ छडिलाः९। सेल्हक१० पृष्टाः ॥४७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy