SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां २क्षणे ॥४६॥ ATMELOPTIHD HA श्रीवीर चरित्रे गर्भसंक्रमः R IHARANPARILANERUPSmatmanimurnea मज्झंमज्झेणं (जोअणसयसाहस्सिएहिं)लक्षयोजनप्रमाणाभिः(विग्गहहिं) गतिभिः(उप्पयमाणे२)ऊर्ध्व गच्छन् (जेणामेव | सोहम्मे कप्पे सोहम्मवडिसए विमाणे सकंसि सीहासणंसि सक्के देविंदे देवराया,तेणामेव उवागच्छइ) यत्र सौधर्म कल्पे|| यावद्देवेन्द्रो देवराजस्तत्रोपागच्छति (उवागच्छित्ता) उपागत्य *सकस्स देविंदस्स दवरन्नो एअमाणत्तियं खिप्पामेव (पच्चप्पिणइ) शक्रस्य प्रत्यर्पयति ॥२९॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से वासाणं) श्रावणादिवर्षाकालस्य (तचे मासे) तृतीयो मासः (पंचमे पक्खे) पञ्चमः पक्षः (आसोअबहुले,तस्स णं आसोअबहुलस्स) आश्विनमासस्य कृष्णपक्षस्तस्य (तेरसिपक्खेणं) त्रयोदशीपश्चिमार्द्धरात्रौ (बासीइराइंदिएहिं विइकंतेहिं) द्वयशीतौ८२ रात्रिदिवसेषु व्यतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स) व्यशीतितमस्य रात्रिदिवसस्य (अंतरावमाणे) मध्यरात्रिकाले वर्तमाने (हिआणुकंपएणं) इन्द्रस्य | | स्वस्य च हितकरेण भगवतोऽनुकम्पकेन-भक्तेन हरिनैगमेपिनाम्ना देवेन (सक्कवयणसंदिद्वेणं) इन्द्रवचनोपदिष्टेन *माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं वत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाख|त्तिआणीए वासिट्ठसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं णवत्तेणं जोगमुवाएणं अबाबाहं अबाबाहेणं कुन्छिसि गम्भत्ताप साहरिए॥३०॥ *तेणं कालेणं तेणं ममएणं (समणे भगवं महावीरे)ततः स भगवान् महावीरो (तिबाDोवगए आविहुत्था)मति१ श्रुतार वधिज्ञानत्रयसहितोऽभवत् , तद्यथा (साहरिजिस्सामित्ति)मां संहरिष्यतीति (जाणइ)जानाति (माहरिजमाणे न जाणइ) संहियमाणो जाननपि सुखातिरेकान जानाति (साहरिएमित्ति जाणइ)संहृतोऽहमित्यपि च जानाति । MAMINORITRAIGATIHANIHIRAMINATIO ॥४६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy