SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां २क्षणे ।। ४५ ।। प्य च (अणुजाणउ ) आज्ञां ददातु मम (भगवं ) भगवान् ( तिकट्टु ) इत्युक्त्वा (समणं भगवं महावीरं ) श्रमण भगवंतं महावीरं (अवाचा) आबाधारहितं (अवाबाहेणं) सुखेन (दिवेणं) दिव्येन ( पहावेणं) प्रभावेण (करयलसंपुडेणं) हस्तत| लसम्पुटे समणं भगवं महावीरं (गिण्हइ ) गृह्णाति (गिन्हित्ता) गृहीत्वा च (जेणेव स्वत्तियकुंडग्गामे नयरे ) यत्र | क्षत्रियकुण्डग्रामं नगरं *जेणेव (सिद्धत्थस्स वत्तियस्स गिहे ) सिद्धार्थक्षत्रियस्य गृहं ( जेणेव ) यत्र ( तिसला ) त्रिशला (खत्तियाणी) क्षत्रियाणी (तेणेव उवागच्छह) तत्रागच्छति तेणेत्र (उवागच्छित्ता) आगत्य च (तिसलाए खत्तियाणीए) | त्रिशलाक्षत्रियाण्याः ( सपरिजणाए) परिवारसहितायाः (ओसोवणि) अवस्वापिनीनिद्रां (दलह) ददाति, ओमोअणि (दलित्ता) दवा (असुभे पुग्गले अवहरङ) अशुभान पुद्गलान् अपहरति *अवहरित्ता (सुभे पुग्गले पक्खिवह) शुभान् पुलान् संस्थापयति (पक्विवित्ता) संस्थाप्य च (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (अवाबाहं ) अव्याबाधं-ससुखं (अवाबाहेणं) अव्याबाधेन - सुखेन ( तिसलाए खत्तिआणीए) त्रिशलाक्षत्रियाण्याः (कुच्छिसि गन्भत्ताए साहरह) कुक्षौ गर्भतया संहरति- स्थापयति, स्थापयित्वा च (जेविअ णं) योऽपि च *से (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्याः पुत्रीरूपो (गन्भे तंपिणं) गर्भस्तमपि च ( देवाणंदाए) देवानन्दा (माहणीए ) ब्राह्मण्याः *जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए (माहरइ) स्थापयति (साहरिता) स्थापयित्वा च (जामेत्र दिसिं) यस्या दिशः ( पाउन्भृए) आगतः (तामेव दिसिं पडिगए) तामेव दिशं प्रति गत इति परसमयेऽपि बलभद्र मान्धातुराजादीनां गर्भसंहरणं प्रतीतमेव ॥ २७ ॥ *ताए उagre तुरियाए चलाए चंडाए जबणाए उद्घआए मिग्याए दिवाए देवगईए तिरियमसंखिजाणं दीवसमुद्दाणं श्रीवीर चरित्रे गर्भसंक्रमः ।। ४५ ।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy