________________
श्रीकल्प
कौमुद्यां २क्षणे ।। ४५ ।।
प्य च (अणुजाणउ ) आज्ञां ददातु मम (भगवं ) भगवान् ( तिकट्टु ) इत्युक्त्वा (समणं भगवं महावीरं ) श्रमण भगवंतं महावीरं (अवाचा) आबाधारहितं (अवाबाहेणं) सुखेन (दिवेणं) दिव्येन ( पहावेणं) प्रभावेण (करयलसंपुडेणं) हस्तत| लसम्पुटे समणं भगवं महावीरं (गिण्हइ ) गृह्णाति (गिन्हित्ता) गृहीत्वा च (जेणेव स्वत्तियकुंडग्गामे नयरे ) यत्र | क्षत्रियकुण्डग्रामं नगरं *जेणेव (सिद्धत्थस्स वत्तियस्स गिहे ) सिद्धार्थक्षत्रियस्य गृहं ( जेणेव ) यत्र ( तिसला ) त्रिशला (खत्तियाणी) क्षत्रियाणी (तेणेव उवागच्छह) तत्रागच्छति तेणेत्र (उवागच्छित्ता) आगत्य च (तिसलाए खत्तियाणीए) | त्रिशलाक्षत्रियाण्याः ( सपरिजणाए) परिवारसहितायाः (ओसोवणि) अवस्वापिनीनिद्रां (दलह) ददाति, ओमोअणि (दलित्ता) दवा (असुभे पुग्गले अवहरङ) अशुभान पुद्गलान् अपहरति *अवहरित्ता (सुभे पुग्गले पक्खिवह) शुभान् पुलान् संस्थापयति (पक्विवित्ता) संस्थाप्य च (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (अवाबाहं ) अव्याबाधं-ससुखं (अवाबाहेणं) अव्याबाधेन - सुखेन ( तिसलाए खत्तिआणीए) त्रिशलाक्षत्रियाण्याः (कुच्छिसि गन्भत्ताए साहरह) कुक्षौ गर्भतया संहरति- स्थापयति, स्थापयित्वा च (जेविअ णं) योऽपि च *से (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्याः पुत्रीरूपो (गन्भे तंपिणं) गर्भस्तमपि च ( देवाणंदाए) देवानन्दा (माहणीए ) ब्राह्मण्याः *जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए (माहरइ) स्थापयति (साहरिता) स्थापयित्वा च (जामेत्र दिसिं) यस्या दिशः ( पाउन्भृए) आगतः (तामेव दिसिं पडिगए) तामेव दिशं प्रति गत इति परसमयेऽपि बलभद्र मान्धातुराजादीनां गर्भसंहरणं प्रतीतमेव ॥ २७ ॥ *ताए उagre तुरियाए चलाए चंडाए जबणाए उद्घआए मिग्याए दिवाए देवगईए तिरियमसंखिजाणं दीवसमुद्दाणं
श्रीवीर
चरित्रे
गर्भसंक्रमः
।। ४५ ।।