SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां २क्षणे ॥४४॥ श्रीवीर चरित्रे गर्भसंक्रमः मायरे) यथा असारान् (पुग्गले) पुद्गलान् *परिसाडेइ (परिसाडित्ता) परित्यज्य (अहासुहमे) यथा सारान् (पुग्गले) पुद्ग- | लान् (परियादेइ) गृहाति ।।२७।। (परियाइत्ता) गृहीत्वा च (दुच्चंपि) एवं द्वितीयवारमपि (वेउबियसमुग्घाएण) वैक्रि| यसमुद्घातं (समोहणइ ) करोति (समोहणित्ता) कृत्वा च (उत्तरवेउवियरूवं) उत्तरवैक्रियं, एतत्तु भवधारणीयादन्यदेव, एतादृशं रूपं (विउबइ) करोति (विउविता) कृत्वा च (ताए) तया देवजनप्रसिद्धया (उकिट्ठाए) अन्यगतिभ्य उत्कृष्टया (तुरिआए) त्वरितया चित्तोत्कण्ठावत्या (चवलाए) चपलया शरीरचापल्यात (चंडाए) तीव्रया (जयणाए) समस्तगतिविजयिन्या (उदुआए) उद्धृतया सर्वशरीरावयवकंपनया (सिग्याए) शीघ्रया, छेयाए इत्यपि पाठस्तत्र विघ्नपरिहारदक्षया (दिवाए) देवजनयोग्यया (देवगईए) एवंविधया देवगत्या (वीइवयमाणे२) अतिक्रामन्२ अतिरियं (असंखेजाणं) असङ्ख्यातानां (दीवसमुदाणं) द्वीपसमुद्राणां (मझमझेण) मध्यभागेन (जेणेव) यत्रैव (जंबुद्दीवे दीवे) जम्बूद्वीपो द्वीपः जेणेव (भारहे वासे) भरतक्षेत्रं जेणेव (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डं नगरं *जेणेव (उसभदत्तस्स माहणस्स गिहे) ऋषभदत्तब्राह्मणगृहं (जेणेव) यत्रेव च (देवाणंदा माहणी) देवानन्दा ब्राह्मणी (तेणेण) तत्रैव (उवागच्छइ) उपागच्छति (उवागच्छित्ता) उपागत्य च (आलोए) दर्शने सति (समणस्स भगवओ महावीरस्स पणामं करेइ) श्रमणस्य भगवतो महावीरस्य प्रणामं करोति (करित्ता) कृत्वा (देवाणंदाए) देवानन्दाया (माहणीए) ब्राह्मण्याः (सपरिजणाए) परिवारसहि| तायाः (ओसोवणिं) अवस्वापिनी निद्रां (दलयति) ददाति *ओसोवणिं (दलित्ता) दवा ( असुभे पुग्गले अवहरइ) अशुभान पुद्गलान् अपहरति *अवहरिचा (सुभे पुग्गले) शुभान सुन्दरान् पुद्गलान् (पक्विवइ) प्रस्थापयति (पक्विवित्ता) प्रस्था ॥४४॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy