________________
श्रीकल्पकौमुद्यां २क्षणे
॥ ४३ ॥
| णीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि साहरिता) तस्मात् गच्छेः त्वं हे हरिर्नंगमेषिन् ! श्रमण भगवन्तं महावीरं यावद्देवानन्दायाः कुक्षितस्त्रिशलाक्षत्रियाण्याः कुक्षौ संहर संहृत्य च ( मम एवं आणत्तियं) मम एतामाज्ञां (खिप्पं ) शीघ्रमेव ( पच्चपिणा हि ) प्रत्यर्पय, युष्मदादिष्टं कार्यं मया कृतमित्यागत्य कथय ||२६|| (तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सकेणं देवेंदेणं देवराइणा एवं वृत्ते समाणे) ततः स हरिनैगमेषी देवः शक्रेण देवेन्द्रेण देवराजेन एवमुक्तः सन् (हट्ठे जाव हयहियए) हृष्टस्तुष्टचित्ते आनन्दितः प्रीतिसहितमनाः इत्यादिपूर्वोक्तविशेषणोपेतः (करयलजावत्तिकट्टु ) करतलाभ्यां कृतं सम्मिलितदशनखं शिरसि दक्षिणावर्त्त इदृशं मस्तकेऽञ्जलिं कृत्वा (जं देवो) यद्देवः - स्वामी आज्ञापयति ( आणाए) आदेशस्य ( वयणं) वचनं ( विणणं) विनयेन (पडिसुणे) प्रतिशृणोति - अङ्गीकरोति ( पडिसृणित्ता ) अङ्गीकृत्य च (उत्तरपुरिच्मं दिसी भागं ) ईशानकोणे (अवकमइ) गच्छति (अवकमित्ता) गत्वा च (वे उद्वियसमुग्धाएणं) उत्तरवैक्रिय शरीरकरणाय | उद्यम विशेष (समोहणइ) करोति (वेडविय० समोहणित्ता) कृत्वा च (संखेजाई जोयणाई) यातयोजनानि यावत् (दंड) दण्ड इव ऊर्ध्वाधो विस्तीर्ण शरीरपृथुलं जीवप्रदेशपुद्गलसमूहं (निसरइ) विस्तारयति, विस्तारयँश्च विविधान् पुद्गलान् गृह्णाति (तंजहा) तद्यथा-(रगणाणं वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलयाणं रयणाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं) रत्नानां कर्केतनादीनां, अत्र वैक्रियसमुद्घात औदारिकरला दिपुद्गलानां ग्रहणमसङ्गतं तेन रत्नानामित्र सारः, अथवा औदारिका अपि वैक्रियतया परिणमन्तीति, एवं हीरकवैडूर्यलोहिताक्षम सारगल्लहंस गर्भपुलकसौगन्धिकज्योतीरमअञ्जनाञ्जन पुलकजातरूपसुभगाङ्कस्फटिकरिष्ठादिजातिविशेषरत्नानां ( अहाबा
श्रीवीर
चरित्रे
गर्भसंक्रमः
॥ ४३ ॥