SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे ॥ ५४ ॥ अथ तृतीयः क्षणः (तओ पुण) ततः पुनः सा त्रिशला पञ्चमे खमे (नहयल) आकाशात् ( उवयंत) उत्तरत् (दामं ) पुष्पमालां (पिच्छड़) प्रेक्षते, कीदृशं ? - ( सरस) तत्कालोतारितानि (कुसुम) कुसुमानि सन्ति येषु (मन्दारदाम) कल्पवृक्षमाल्येषु तैः (रमणिजभूअं ) अतिमनोहरं (चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरगमल्लिया जाईजू ही अंकोल्लकोजकोरिंटपत्तदमण| यनवमालि अबउलतिलयवासंति अपउमुप्पलपाडलकुंदाइमुत्त सहकारसुरभिगंधिं) चम्पकादयः सहकारान्ता वृक्षाः प्रसि - द्धाः तेषां सुरभिः-सुगन्धो यस्मिन (अणुवममणोहरेणं) अद्वितीयेन मनोहरेण गन्धेन ( दस दिसाओ ) दशापि दिशः (वासयंतं) सुगंधि कुर्वन् (सवोउ असुरभिकुसुम मल्लधवल) सर्वर्तुसम्बन्धि सुगन्धपुष्पाणां माल्यं तेन धवलं च तत् (विलसंत) देदीप्यमानाः (कल) कान्ता - मनोहरा ये (बहुवन) बहवो रक्तपीतादिवर्णास्तेषां (भत्तिचित्तं) भक्ती - रचना तया चित्रम् - आवर्यकारि च (छप्पयमहुअरिभमरगण) अत्रापि विशेषणानां परनिपातः ( गुमगुमायंत) मधुरध्वनिं कुर्वन् (निलिंत) अन्यस्था| नादागत्य तत्र निलीयमानः (गुंजंत) शब्दविशेषं कुर्वन् (छप्पय) पट्पद १ मधुकरी २ भ्रमशः ३ वर्णादिभिर्भिन्ना भ्रमरजातीया| स्तेषां गणः- समूहो (देस भागं) देशभागेषु - ऊर्ध्वाधः पार्श्वद्वयभागेषु यस्य *दामं पिच्छइ नहंंगणतलाओ ओवयंतं ५ ||३७|| (मसिंच) ततः पुनः सा देवी त्रिशला पष्ठे खमे (समुल्लसतं) प्रतिक्षणं देदीप्यमानं शशिनं - चन्द्रं (पिच्छइ) प्रेक्षते, कीदृशं :( गोखीरफेणदगरयरययकलसपंडुरं ) गोदुग्धफेनजलकणरूप्य कलशास्तद्वत् पाण्डुरं श्वेतं ( सुभं ) शुभं - शुभकरं (हिअय श्रीवीरचरित्रे | दामचन्द्रस्वप्नौ ।। ५४ ।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy