SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ alime INGO अथ षष्ठः क्षणः श्रीकल्पकौमुद्यां ६क्षणे ॥१२०॥ श्रीवीर चरित्रे भगवद्विहारः INDAINIDHI NISTANTANGHIMIRPHATIALA तथा दीक्षामहोत्सवे इन्द्रेण दिव्यैर्गोशीर्षचन्दनै चूर्णैर्वासः पुष्पैश्च वासितस्य पूजितस्य च वीरस्य देहात् साधिकान् चतुरोऽपि मासान् यावद्गन्धो न गतः, तद्गन्धाकृष्टा बहवो भ्रमरा आगत्य भगवतस्त्वचं भक्षयन्ति, युवानश्च गन्धपुटीं मार्गयन्ति, | मौनेन च तिष्ठतो वीरस्योपसर्गान् कुर्वन्ति, स्त्रियोऽपि च भगवतः सर्वावयवसुन्दरमद्भुतं रूपं दृष्ट्वा कामातुरा आलिङ्गनादीन् | अनुलोमानुपसर्गान् कुर्वति, तथापि मेरुरिव निष्प्रकम्पः प्रभुः मुहूर्त्तशेषे च तदिवसे कुमारग्रामं गतो बहिश्च कायोत्सर्गे स्थितः, तत्र च गोपः सर्वदिनं वृषभान् हले वाहयित्वा सन्ध्यायां प्रभुपार्वे मुक्त्वा गोदोहाय गृहं गतो, वृषभास्तु चरितुं वने गताः, गोपश्चागतः तानदृष्ट्वा प्रभुमपृच्छत् , कृतमौनः प्रभुन जानातीति विलोकनाय वने गतो, निशाशेषे तु वृषभाः स्वयमेवागताः, गोपोऽपि चागतः, तान् दृष्ट्वा क्रुद्धः सेल्हकमुत्पाख्य प्रभुं प्रति धावितः, अत्रान्तरे दत्तोपयोगः शक्रो गोपं शिक्षयित्वोचे-भगवंस्तव उपसर्गा बहवः सन्ति तेन द्वादश वर्षाणि यावत् वैयावृत्यं करोमीत्युक्तः प्रभुः प्राह-देवेन्द्र ! कदाप्येतन भृतं न भवति न च | भविष्यति यदर्हन्तो देवेन्द्रस्यासुरेन्द्रस्य वा साहाय्येन केवलज्ञानमुत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानमुत्पादयन्ति, ततो मारणान्तिकोपसर्गनिवारणार्थ इन्द्रेण स्वामिमातृभगिनीपुत्रः सिद्धार्थो व्यन्तरो मुक्तः, ततः स्वामी कोल्लाकसनिवेशे बहुलब्राह्मणगृहे सपात्रो धर्मो मया प्ररूपणीय इति प्रथमं पारणकं गृहस्थपात्रे परमानेन कृतवान् , तत्र गन्धोदकपुष्पवृष्टिः१ चेलोत्क्षेपः२ दुन्दुभिध्वनिः३ अहो दानमहो दानमित्युद्घोषणं४ वसुधारावृष्टि५ श्चेति पश्च दिव्यानि जातानि, तत्र वसुधारास्वरूपं यथा ॥१२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy