________________
alime INGO
अथ षष्ठः क्षणः
श्रीकल्पकौमुद्यां ६क्षणे ॥१२०॥
श्रीवीर
चरित्रे भगवद्विहारः
INDAINIDHI NISTANTANGHIMIRPHATIALA
तथा दीक्षामहोत्सवे इन्द्रेण दिव्यैर्गोशीर्षचन्दनै चूर्णैर्वासः पुष्पैश्च वासितस्य पूजितस्य च वीरस्य देहात् साधिकान् चतुरोऽपि मासान् यावद्गन्धो न गतः, तद्गन्धाकृष्टा बहवो भ्रमरा आगत्य भगवतस्त्वचं भक्षयन्ति, युवानश्च गन्धपुटीं मार्गयन्ति, | मौनेन च तिष्ठतो वीरस्योपसर्गान् कुर्वन्ति, स्त्रियोऽपि च भगवतः सर्वावयवसुन्दरमद्भुतं रूपं दृष्ट्वा कामातुरा आलिङ्गनादीन् | अनुलोमानुपसर्गान् कुर्वति, तथापि मेरुरिव निष्प्रकम्पः प्रभुः मुहूर्त्तशेषे च तदिवसे कुमारग्रामं गतो बहिश्च कायोत्सर्गे स्थितः, तत्र च गोपः सर्वदिनं वृषभान् हले वाहयित्वा सन्ध्यायां प्रभुपार्वे मुक्त्वा गोदोहाय गृहं गतो, वृषभास्तु चरितुं वने गताः, गोपश्चागतः तानदृष्ट्वा प्रभुमपृच्छत् , कृतमौनः प्रभुन जानातीति विलोकनाय वने गतो, निशाशेषे तु वृषभाः स्वयमेवागताः, गोपोऽपि चागतः, तान् दृष्ट्वा क्रुद्धः सेल्हकमुत्पाख्य प्रभुं प्रति धावितः, अत्रान्तरे दत्तोपयोगः शक्रो गोपं शिक्षयित्वोचे-भगवंस्तव उपसर्गा बहवः सन्ति तेन द्वादश वर्षाणि यावत् वैयावृत्यं करोमीत्युक्तः प्रभुः प्राह-देवेन्द्र ! कदाप्येतन भृतं न भवति न च | भविष्यति यदर्हन्तो देवेन्द्रस्यासुरेन्द्रस्य वा साहाय्येन केवलज्ञानमुत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानमुत्पादयन्ति, ततो मारणान्तिकोपसर्गनिवारणार्थ इन्द्रेण स्वामिमातृभगिनीपुत्रः सिद्धार्थो व्यन्तरो मुक्तः, ततः स्वामी कोल्लाकसनिवेशे बहुलब्राह्मणगृहे सपात्रो धर्मो मया प्ररूपणीय इति प्रथमं पारणकं गृहस्थपात्रे परमानेन कृतवान् , तत्र गन्धोदकपुष्पवृष्टिः१ चेलोत्क्षेपः२ दुन्दुभिध्वनिः३ अहो दानमहो दानमित्युद्घोषणं४ वसुधारावृष्टि५ श्चेति पश्च दिव्यानि जातानि, तत्र वसुधारास्वरूपं यथा
॥१२॥