SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥ ११९ ॥ | समुत्पन्नोऽसि त्वं पुत्र ! उदितोदितज्ञातकुलनभस्तलमृगाङ्कसिद्धार्थजात्यक्षत्रियसुतोऽसि त्वं पुत्र! जात्यक्षत्रियाण्याः त्रिशलायाः सुतोऽसि त्वं पुत्र ! देवेन्द्रनरेन्द्रप्रथितकीर्त्तिरसि त्वं पुत्र !, अत्र शीघ्रं चङ्क्रमितव्यं गुरुकमालम्बितव्य मसिखड्गधारं महाव्रतं चरितव्यं पुत्र !, पराक्रमितव्यं अस्मिँश्चार्थे नो प्रमादितव्यं इत्याद्युक्त्वा निरन्तरपतदश्रुधाराः नन्दिवर्द्धनादिस्वजनवर्गसमेताः वन्दित्वा नमस्कृत्य च एकतोऽपक्रामन्ति, ओमुइत्ता सयमेव (पंचमुट्ठियं लोयं करेइ) एकया मुष्ट्या कूर्चस्य चतसृभिश्च मस्तकस्य एवं पश्चमौष्टिकं लोचं करोति करित्ता, शक्रस्तु तान् केशान् क्षीरसमुद्रे प्रवाहयति, ततः (छट्ठेणं भत्तेणं) षष्ठेन भक्तेन (अपाणएणं) पानीयरहितेन (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं ) उत्तरफाल्गुन्या सह चन्द्रयोगे सति, अत्रान्तरे शक्रः सकलमपि | देवमनुष्यवादित्रादिकोलाहलं निवारयति, तदा भगवान् 'नमो सिद्धाण' मिति कृतसिद्धनमस्कारः 'करेमि सामाइअं सवं सावजं जोगं पञ्चक्खामी' त्याद्युच्चरति, न तु 'भंते!' इति, तथा कल्पत्वात्, (एगं देव दूसमादाय) इन्द्रेण वामस्कन्धे स्थापितं देवदृष्यं गृहीत्वा ( एगे अबीए मुंडे भवित्ता) रागद्वेषादिरहितः एकाकी, न तु ऋषभादिवच्चतुः सहस्रराजादिसहितः, शिरः कूर्चलुञ्चनेन द्रव्यतः क्रोधादिजयेन भावतश्च मुण्डो भूत्वा (अगाराओ अणगारिअं पवइए) गृहवासान्निर्गत्य साधुतां अङ्गीचकार, ततो भगवतश्चतुर्थं मनः पर्यवज्ञानमुत्पन्नं, शक्रादयश्च देवा भगवन्तं वन्दित्वा नन्दीश्वरेऽष्टाहिकोत्सवं च कृत्वा स्वं स्वं स्थानं गताः, वीरोऽपि च बन्धुवर्गमापृच्छ्य विहारं कृतवान् बन्धुवर्गोऽपि च दृष्टिदर्शनं यावत् स्थित्वा विषण्णचित्तः साश्रुलोचनः कष्टेन स्वगृहमागतः ॥ गणि शिष्य श्रुतसागर शिष्यशान्तिसागरकृतायां कल्पकौमुद्यां पश्चमः क्षणः श्रीवीरचरित्रे दीक्षामहोत्सवः ॥ ११९ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy