SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ९क्षणे ॥२२३॥ एकत्रायतं-सुबद्धं पात्रादिकोपकरणं (कटु) कृत्वा देहेन सह प्रावृत्य मेघे वर्षति सत्यपि (सावसेसे सूरिए) अस्तमप्राप्ते सूर्ये स्थानविधिः (जेणेव उवस्सए) यत्रोपाश्रयः (तेणेव उवागच्छित्तए) तत्रागन्तुं कल्पते (नो से कप्पइ तं रयणिं) न पुनस्तां रात्रिं (तत्थेव उवायणावित्तए) उपाश्रयादहिरतिक्रमितुं कल्पते, एकाकिनो बहिस्तिष्ठतो हि साधोः स्वपरोभयोत्पन्ना बहवो दोषाः स्युः, उपाश्रयस्थाश्च साधवोऽसन्तुष्टिं कुर्युः ॥३६॥ *वासावासं पज्जोसविअस्स निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिझिअ२ वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामं जाव उवागच्छित्तए ॥३७॥|| अथ विकटगृहवृक्षमूलादौ साधुः कथं तिष्ठतीत्याह___ * तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगयओ चिद्वित्तए १, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगओ चिहित्तए २, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंधीए एगयओ चिट्ठित्तए, तत्थ णो कप्पइ दोण्हं निग्गंथाणं दोण्हं निग्गंथीणं एगयओ चिहित्तए, अत्थि इत्थ केइ पंचमे खुड्डए वा खुड्डिआ वा अन्नेसिं वा संलोए सपडिदुवारे, एवण्हं कप्पइ एगयओ चिट्टित्तए ॥३८॥ स्पष्टस्यापि सूत्रस्य भावार्थो यथा-एकस्य साधोरेकया साध्या सह स्थातुं न कल्पते, एकस्य साधोभ्यिां वा साध्वीभ्यां सह स्थातुं न कल्पतेः द्वयोः साध्वोरेकया साध्व्या स्थातुं न कल्पते, द्वयोः साध्वोभ्यां साध्वीभ्यां स्थातुं न कल्पते, अस्ति चात्र कश्चित्पश्चमः क्षुल्लकः साधूनां क्षुक्लिका वा साध्वीनां स्यात् तदातु स्थातुं कल्पते, अन्येषां ध्रुवकर्मिलोहकारस्वर्णकारसूचीकारचर्मकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संल्लोके-दृष्टिपाते सति वा सर्वगृहाणां वा सर्वतः सम्मुखद्वारे च सति पञ्चमं विनापि स्थातुं कल्पते ॥ ३८ ॥ ॥२२३॥ InHINARTAINMITHILAIMAHINILIO TMAITHILIGITAMIndianRam Ratan kutte NILIBRAIL
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy