________________
श्रीकल्पकौमुद्यां ९क्षणे ॥२२४॥
* वासावासं० निग्गंथस्स गाहावइकुलं पिंडवायपडिआए जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंधस्स स्थानविधिः य एगाए अगारीए एगयओ चिट्ठितए, एवं चउभंगो, अत्थि अ इत्थ केइ पंचमे थेरे वा थेरिआ वा अन्नेसि वा संलोए सपडिदुवारे एवं कप्पइ एगयओ चिहित्तए, एवं चेव निग्गंधीए अगारस्स य भाणिअवं ॥३९॥ तत्र साधुश्राविकासाध्वीश्रावकाणां च पूर्ववच्चतुर्भङ्गी ज्ञेया, परं पञ्चमः कश्चिदृद्धो वृद्धा वाऽत्र स्यात् तदा स्थातुं कल्पते, तथा साधोः सङ्घाटिके कृतोपवासेऽसुखिते कारणान्तरादा एकाकित्वं स्याद् , अन्यथोत्सर्गतस्तु साधुरात्मना द्वितीयः साध्व्यश्च व्यादय एव स्युः ॥३९॥ ___ वासावासं० नो कप्पइ निग्गंधाण वार (अपरिन्नएणं) मदर्थमशनादिकमानयेरिति अज्ञापितेन हिण्डकसाधुनाऽहं त्वदर्थमशनादिकमानेष्यामीति (अपरिन्नयस्स अट्ठाए असणं वा ४ जाव पडिगाहित्तए) अपरिज्ञपितस्य साधोरायाशना| दिकं परिग्रहीतुं न कल्पते ॥९०॥ अत्र पृच्छकः प्राह-(से किमाहु भंते !) तत्र किं कारणमिति हे भदन्त !, गुरुर्वक्ति-(इच्छा परो अपरिन्नए भुंजिज्जा) यदीच्छा भवेत्तर्हि यदर्थमानीतं स तद्भुञ्जीत, (इच्छा परोन अँजिज्जा) यदीच्छा न स्यात्तदा तु |न भुङ्क्ते, प्रत्युतैवं वक्ति च-केनोक्तमभूद् अद्य त्वया मदर्थमानीतं, यदीच्छां विना दाक्षिण्याङ्कले तदाऽजीर्णादिना रोगोत्पत्तिः | स्यात् , अथ च तदा वर्षासु स्थण्डिलदौर्लभ्यात् परिष्ठापनदोषः स्यात् , तमात्पृष्दैवानेयम् ॥४१॥ ___ वासावासं० नो कप्पइ निग्गंधाण वार (उदउल्लेण वा) उदकाइँण-गलद्विन्दुयुक्तेन (ससिणिद्धेण वा) किश्चि|दुदकयुक्तेन (काएणं असणं वा४) कायेनाशनादिकं (आहारित्तए) आहारयितुं न कल्पते ॥४२॥ (से किमाहु भंते !) स है, तीर्थङ्करोत्र किं कारणमाहेति शिष्येण पृष्टे गुरुर्वक्ति-(सत्त सिणेहाययणा) सप्त जलावस्थितिस्थानानि (पन्नत्ता) श्रीजिनः
HTHANPARITAMINATIONSUPilliman Hal
ia