SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सप्तस्नेहाः सूक्ष्माष्टकं श्रीकल्पकोमुद्यां ९क्षणे ॥२२५॥ प्रकाशितानि येषु चिरकालेन जलं शुष्यति, (तंजहा) तद्यथा-(पाणी१) हस्तः (पाणीरेहा२) हस्तरेखाः (नहा३) नखाः अखण्डाः (नहसिहा४) नखशिखाः- तदग्रभागाः (भमुहा५) नेत्रोर्ध्वरोमाणि (अहरुट्ठा) दाढिका (उत्तरुट्ठा) श्मश्रूणि (अह पुण एवं जाणिज्जा) अथ पुनरेवं जानीयात् , यत् (विगओदए मेकाए) विन्दुरहितः (छिन्नसिणेहे) छिन्नस्नेहः| सर्वथा जलस्निग्धतारहितो मम कायो जातः, (एवं से कप्पइ असणं वा ४ आहारित्तए) ततोऽशनादिकमाहारयितुं कल्पते ॥४३॥ ___वासावासं० इह खलु निग्गंधाण वार इमाई (अट्टमहमाई) अष्ट सूक्ष्माणि जाईछउमत्थेणं निग्गंथेण वा २ (अभिक्खणं२) वारं२ यत्रावस्थानोपविशनग्रहणमोचनादि करोति तत्र२ (जाणिवाई) सूत्राज्ञया ज्ञातव्यानि (पासिअन्वाइं) चक्षुषा द्रष्टव्यानि (पडिलेहिअबाई) ज्ञात्वा दृष्ट्वा च परिहरणीयतया विचारणीयानि भवंति, (तंजहा) तद्यथा-*पाणसुहुमं१ पणगसुहुमंर बीअसुहुमं३ हरिअसुहुमं४ पुप्फसुहुमं९ अंडसुहुमंद लेणसुहुमं७ सिणेहसुहुमं८ । से किं तं पाणसुहुमे ? (पाणसुहुमे पंचविहे पण्णत्ते) प्राणसूक्ष्मं पञ्चविधं प्रज्ञप्तं तीर्थकरैः तंजहा (किण्हे नीले लोहिए हालिद्दे सुकिल्ले) कृष्णादिवर्णभेदाद्, एकैकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगाः स्युः ते सर्वेऽपि पञ्चसु कृष्णादिवर्णेष्वेवान्तर्भवन्ति, प्राणसूक्ष्मं तु-द्वीन्द्रियादयः प्राणाः, तथा-*अस्थि कुंथुअणुद्धरीनाम समुप्पन्ना, जा ठिआ अचलमाणा अणुद्धरिकुन्थुः, स हि चलन्नेव दृश्यते, न स्थानस्थितः, सूक्ष्मत्वात् , * छउमत्थाणं निग्गंधाण वारनो चक्खुफासं हवमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंधीए वा अभिक्खण२ जाणिअबा पासिअब्बा पडिलेहिअवा भवइ, से तं पाणसुहमे ॥१४४॥ से किं तं पणगसुहुमे?, पणगसहमे पंचविहे पन्नते, तंजहा-किण्हे ॥२२
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy