________________
सूक्ष्माष्टक
श्रीकल्पकौमुद्यां ९क्षणे ॥२२६॥
जाव सुकिल्ले, अत्थि पणगसुहमे तद्दवसमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा२ जाव पडि| लेहिअव्वे भवइ, से तं पणगसुहुमे२ । पनकः उल्ली, स च प्रायो वर्षाकाले भूमिकाष्ठभाण्डादिषु जायते, यत्र चोत्पद्यते | | तद्र्व्यसमानवर्णः प्रज्ञप्तः २। से किं तं बीअसुहुमे ?,बीअसुहुमे पंचविहे पन्नत्ते, तंजहा-किण्हे जाव सुकिल्ले, अत्थि | बीअसुहुमे कणिआसमाणवण्णए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअव्वे भवइ, से तं बीअसुहुभे ३ । | अथ किं तद्वीजसूक्ष्मं ?, कणिका-शाल्यादिवीजानां मुखमूले नखिका नहीति लोके तत्समवर्णम् ॥३॥ *से किं तं हरिअसु| हुमे ?, हरिअसुहुमे पंचविहे पन्नत्ते, तंजहा-किण्हे जाव सुकिल्ले, अस्थि हरिअसुहुमे पुढवीसमाणवण्णए णामं पण्णत्ते, जे निग्गंथेण वा जाव पडिलेहिअन्वे भवति, सेत्तं हरिअसुहमे ॥४॥ अथ हरितसूक्ष्म पृथ्वीसमवणं तच्चाल्पसंहननत्वात् स्तोकेनापि स्पर्शेन विनश्यति ॥४॥ *से किं तं पुप्फसुहमे ?, पुप्फसुहमे पंचविहे पण्णत्ते, तंजहा|किण्हे जाव सुकिल्ले, अत्थि पुप्फसुहुमे रुक्खसमाणवण्णए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअब्वे भवति, सेत्तं पुप्फसुहुमे ॥५॥ पुष्पसूक्ष्मं बटोदुम्बरादिवृक्षसमवणं तस्योच्छासेनापि विराधना ।५। (से किं तं अंडसुहमे?, अंडसुहुमे पंचविहे पण्णत्ते, तंजहा-उद्दसंडे१ उक्कलिअंडे२ पिपीलिअंडे३ हलिअंडे४ हल्लोहल्लिअंडे५, जे निग्गंथेण वार जाव पडिलेहिअव्वे भवइ, से तं अंडसुहुमे ६)। अण्डसूक्ष्मं पञ्चविधं, तद्यथा-उइंसेत्यादि, उहंसा-मधुमक्षिकामत्कुणादयस्तेषामण्डमुदंशाण्डं १, 'उक्कलि'त्ति कोलिकपुटाण्डं 'पिपीलिअत्ति कीटिकाण्डं३ 'हलिति गृहगोधाब्राह्मणी वा तदण्डं४, 'हल्लोहल्लि'त्ति उक्किडी तदण्डं, एतानि सूक्ष्माणि स्युः । *से किं तं लेणसुहुमे ?, लेणसुहमे पंच
A IITHIMITITIHAmailwalthRAI HTHHATISHALISAMMARIAHILAAIIMPintHARAMBIRelamma allINRITALIMSHINITIONamIIRAINRHMilli
॥२२६॥