________________
गजीवा-
श्रीकल्प
आचार्या
दिपृच्छा
कौमुद्यां ९क्षणे ॥२२७॥
विहे पण्णत्ते, तंजहा-कीटिकाद्यनेकसूक्ष्मजीवानां लयन-आश्रयस्तत्पञ्चविधं, यथा-(उत्तिंगलेणे) भृअका गर्दभाकारा जीवास्तेषां लयन-भूमावुत्कीर्णगृहं१ (भिंगुलेणे) शुष्कजलकेदारादिषु स्फुटितभृमिरूपा२। (उज्जुए) विलं३ (तालमूलए) अधो विस्तीर्णमुपरि च सङ्कीर्ण तालमूलाकारं विलं४ (संयुक्कावट्टे नामं पंचमे) भ्रमरगृहं५ *जे छउमत्थेणं जाव पडिलेहिअब्बे भवति, सेत्तं लेणसुहुमे, । *से किं तं सिणेहसुहमे ? (सिणेहसुहुमे पंचविहे पन्नत्ते, तंजहा)-स्नेहसूक्ष्मं पञ्चविधं, तद्यथा-(उस्सा) अवश्यायः-आकाशात् पतति,ठार इत्यर्थः१ (हिमए) हिमं-प्रसिद्धं२ (मिहिआ) धूमरी३ (करए) करका-मेघपाषाणाः४ (हरितणुए) भूमिनिर्गततृणाग्रजलबिन्दुः५, *जे छउमत्थेणं जाव पडिलेहिअधे भवति, से तं सिणेहसुहुमेट ॥४५|| अथ शेषकालवर्षाकालयोः साधारणसामाचारी वर्षाकाले विशेषेण कथ्यते,-* वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहा० भ० पा०नि० प०, नो से कप्पइ अणापुच्छित्ता (आयरियं वा) आचार्यः-सूत्रार्थदाता (उवज्झायं वा) उपाध्यायः-सूत्रार्थपाठकः (थेरं वा) स्थविरो-ज्ञानादिपु सीदतां स्थिरीकर्ता तत्रोद्यतानामुपवृंहकश्च (पवत्तिं वा) प्रवर्तको ज्ञानादिषु प्रवर्त्तयिता (गणि) गणिः-यस्य पार्श्वे आचार्यः सूत्राद्यभ्यस्यति (गणहरं)गणधरः-तीर्थकरशिष्यः (गणावच्छेअयंज वा पुरओ काउं विहरइ,) गणावच्छेदकः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित्, यं वाऽन्यं वयःपर्याभ्यां लघुमपि साधुं पुरतः कृत्वा-गुरुत्वेन गृहीत्वा विहरति (कप्पइ से तं आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरइ) तमापृच्छथैव भक्तपानार्थ गन्तुं कल्पते, न त्वनापृच्छय, कथं पृच्छतीत्याह(इच्छामिणं भंते तुन्भेहिं अणुण्णाए समाणे गा.भ.पा०नि०प०)इच्छाम्यहं युष्माभिरनुज्ञातः सन् भक्तपानाद्यर्थ गन्तुं
॥२२७॥