SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ गजीवा- श्रीकल्प आचार्या दिपृच्छा कौमुद्यां ९क्षणे ॥२२७॥ विहे पण्णत्ते, तंजहा-कीटिकाद्यनेकसूक्ष्मजीवानां लयन-आश्रयस्तत्पञ्चविधं, यथा-(उत्तिंगलेणे) भृअका गर्दभाकारा जीवास्तेषां लयन-भूमावुत्कीर्णगृहं१ (भिंगुलेणे) शुष्कजलकेदारादिषु स्फुटितभृमिरूपा२। (उज्जुए) विलं३ (तालमूलए) अधो विस्तीर्णमुपरि च सङ्कीर्ण तालमूलाकारं विलं४ (संयुक्कावट्टे नामं पंचमे) भ्रमरगृहं५ *जे छउमत्थेणं जाव पडिलेहिअब्बे भवति, सेत्तं लेणसुहुमे, । *से किं तं सिणेहसुहमे ? (सिणेहसुहुमे पंचविहे पन्नत्ते, तंजहा)-स्नेहसूक्ष्मं पञ्चविधं, तद्यथा-(उस्सा) अवश्यायः-आकाशात् पतति,ठार इत्यर्थः१ (हिमए) हिमं-प्रसिद्धं२ (मिहिआ) धूमरी३ (करए) करका-मेघपाषाणाः४ (हरितणुए) भूमिनिर्गततृणाग्रजलबिन्दुः५, *जे छउमत्थेणं जाव पडिलेहिअधे भवति, से तं सिणेहसुहुमेट ॥४५|| अथ शेषकालवर्षाकालयोः साधारणसामाचारी वर्षाकाले विशेषेण कथ्यते,-* वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहा० भ० पा०नि० प०, नो से कप्पइ अणापुच्छित्ता (आयरियं वा) आचार्यः-सूत्रार्थदाता (उवज्झायं वा) उपाध्यायः-सूत्रार्थपाठकः (थेरं वा) स्थविरो-ज्ञानादिपु सीदतां स्थिरीकर्ता तत्रोद्यतानामुपवृंहकश्च (पवत्तिं वा) प्रवर्तको ज्ञानादिषु प्रवर्त्तयिता (गणि) गणिः-यस्य पार्श्वे आचार्यः सूत्राद्यभ्यस्यति (गणहरं)गणधरः-तीर्थकरशिष्यः (गणावच्छेअयंज वा पुरओ काउं विहरइ,) गणावच्छेदकः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित्, यं वाऽन्यं वयःपर्याभ्यां लघुमपि साधुं पुरतः कृत्वा-गुरुत्वेन गृहीत्वा विहरति (कप्पइ से तं आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरइ) तमापृच्छथैव भक्तपानार्थ गन्तुं कल्पते, न त्वनापृच्छय, कथं पृच्छतीत्याह(इच्छामिणं भंते तुन्भेहिं अणुण्णाए समाणे गा.भ.पा०नि०प०)इच्छाम्यहं युष्माभिरनुज्ञातः सन् भक्तपानाद्यर्थ गन्तुं ॥२२७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy