________________
श्रीकल्पकौमुद्यां
९क्षणे ॥२२८॥
| (ते असे) ते च-आचार्यादयस्तस्य साधोः (विअरिजा, एवं से कप्पइ) अनुज्ञां दद्युस्तदा चैवतु कल्पते, गा.भ.पा.
आचार्यानि०प०(ते असे नो विअरिजा एवं से नो कप्पइ) ते च न दद्युस्तदा न कल्पते, (से किमाहु भंते!) तत्र किं कार
दिपृच्छा णमिति शिष्येण पृष्टे गुरुर्वक्ति *आयरिआ (पचवायं जाणंति) अपायं-अशुभं तत्परिहारं च जानन्ति ॥४६॥ (एवं बिहारभूमि वा) 'विहारो जिनसमनीति वचनात् जिनप्रासादे गमनं (विआरभूमिं वा) शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जं | किंचि पओअणं) अन्यद्वा लेपसीवनलिखनादिकमुच्छ्रासादिवर्ज सर्वमापृच्छयैव कर्तव्यमिति, (एवं गामाणुगामं दूइजित्तए) हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामं हिण्डनमयुक्तमेव ॥४७॥ .
वासावासं पज्जो भिक्खू इच्छिन्ना अन्नयरं विगई आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअंवा जाव जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरिअं वा जाव आहारित्तए, इच्छामि णं भंते! तुब्भेहिं अणुण्णाए समाणे अन्नयरिं विगई आहारित्तए, (तं एवइअंवा) तां-विकृतिमेतावन्मात्रां (एवइखुत्तो वा) इयतो वारानिति, (ते असे विअरिजा) ते चाचार्यादयः 'से' तस्याज्ञां दद्युस्तदा (एवं से कप्पइ अन्नयरिं विगई आहारित्तए) अन्यतरां विकृतिमाहारयितुं कल्पते, नान्यथा । *ते अ से नो विअरेजा, एवं से नो कप्पइ अन्नयरिं| | विगई आहारित्तए, से किमाह भंते!? आयरिआ पच्चवायं जाणंति ॥४८॥
*वासावासं० भिक्खू इच्छिज्जा (अन्नयरिं तेगिच्छि) अन्यतरां चिकित्सां (आउहित्तए) कारयितुं, आज्ञयैव | कल्पते, न त्वनाज्ञया, *तं चेव सवं भाणिअव्वं ॥४९॥
A२२८॥