________________
वर्षाविधिः
श्रीकल्पकौमुद्यां ९क्षणे ॥२२२॥
(अहे वियडगंसि वा) ग्रामीणसभास्थानस्याधः (अहे रुक्खमूलंसि वा) निर्गलकरीरादिवृक्षमूलस्याधः (उबागच्छित्तए), उपागन्तुं कल्पते ॥३२॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पड़ से चाउलोदणे पडिगाहित्तए, नो कप्पइ से मिलिंगसूवे पडिगाहित्तए॥३॥ तत्थ से पुवागमणेणं पुवाउत्तेभिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए, नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥ ३४ ॥ तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई, एवं नो से कप्पंति दोऽवि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थपुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥ ३५ ॥ त्रिसूत्री स्पष्टा, परं 'तत्यत्ति तत्र-विकटगृहवृक्षमूलस्थस्योदितस्य साधोः 'पुवागमत्ति आगमनात्पूर्व पूर्वायुक्तः 'चाउल'त्ति तन्दुलोदकः कल्पते, 'पच्छत्ति पश्चादायुक्तश्च 'भिलिंगति मसूरमाषमुद्गादिदालिः सस्नेहः सूपो वा न कल्पते, सङ्ग्रहार्थश्वायम्-साध्वागमनात्पूर्व गृहस्थैर्यः पक्तुमारब्धः स पूर्वायुक्तः कल्पते स निर्दोषत्वात् , साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तो न कल्पते, दोषसम्भवात् , एवमालापकद्वयं भाव्यम् ॥३३-३४-३५॥
वासावासं० निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निगिज्झिअ२ वुट्टिकाए निवइज्जा, कप्पइ से आरामंसि वा जाव अहे रुक्खमूलंसि वा उवागच्छित्तए, नो से कप्पइ पुवगहिएणं भत्तपाणेणं (वेलं | उवायणावित्तए) वेलामतिक्रामयितुं, स्थितस्य साधोर्यदि कदाचिद्वर्ष नोपरमति तदा *कप्पड़ से पुवामेव (विअडगं) उद्गमादिदोषरहितं पूर्वगृहीतं(भुच्चा पिच्चा)ओदनतकादिकं भुक्त्वा पीत्वा च*पडिग्गहं संलिहिअर संपमज्जिअ२ (एगाययं भंडग)
॥२२२॥