SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Kalam वर्षाविधिः श्रीकल्पकौमुद्यां ९क्षणे ॥२२१॥ muMBIPMi I BAHINITIALNilimplimilta Hamro उवागच्छिज्जा) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ) यथा तस्य तस्मिन् हस्ते (दए वा) दक-बहवो जलबिन्दवः, (दगरए वा) दकरजो-बिन्दुमात्रं (दगफुसिआ वा) दकफुसारा वा (णो परिआवज्जइ) न पतन्ति-न विराध्यन्ते, ननु जिनकल्पिकादेः किश्चिदूनदशपूर्वधरत्वेन पूर्वमेव वर्षाज्ञानसद्भावात् कथमर्द्धभुक्तेऽपि वृष्टिः स्यात् ?, सत्यं, छमस्थानां ज्ञानानु|पयोगसम्भवात् ॥२९॥ उक्तार्थसर्वस्वमाह-वासावासं (पाणिपडिग्गहिअस्स भिक्खुस्स किंचि कणगफुसिअमितंपि निवडइ नो से कप्पइ) कणो-लवः तन्मानं कं-पानीयं कणकं तस्य फुसारमानं तस्मिन्नपि निपतति जिनकल्पिकादेराहारार्थ गन्तुं न कल्पते ॥३०॥ उक्तः करपात्रविधिः,अथ पात्रधारिविधिर्यथा-*वासावासं० (पडिग्गहधारिस्स भिक्खुस्स)| वत्र पात्रधारिणः-स्थविरकल्पिकादेः (नो कप्पइ वग्धारिअबुट्टिकार्यसि गा० भ० पा०नि० प०) अच्छिन्नधारावृष्टौ | वर्षाकल्पः कम्बलौनी वा गलति सौत्रकल्पकभेदेनान्तदेहमाद्रं भवति तस्यामाहाराद्यर्थं गन्तुं न कल्पते (कप्पइ से अप्पवुट्टि कायंसि) कल्पतेऽपि चापवादे अशिवादिकारणे श्रुतपाठकतपस्विक्षुदसहाद्यर्थ पूर्वपूर्वाभावे और्णिकेन जीर्णेन सौत्रेण वा कल्पकेन | तथा तालपत्रेण वा पलाशच्छत्रेण वा प्रावृतानां भिक्षार्थ गन्तुं (संतरुत्तरंसि गाहा० भ० पा०नि० प०) मध्ये सौत्रः कल्पः | तदुपरि और्णिकः, ताभ्यां प्रावृताङ्गानामल्पवृष्टाविति पूर्वेण सह सम्बन्धः ।। ३१ ।। (ग्र० १००)॥ ___ *वासावासं० निग्गंथस्स निग्गंथीए वा गा० (पिंडवायपडिआए) आहारप्रतिज्ञया-अत्राहं लप्स्यामीतिबुद्धया (अणुपविट्ठस्स) आहाराद्यर्थ गृहे गतस्य साधोः (निगिज्झिअ२) स्थित्वार (बुट्टिकाए निवइज्जा) मेघो वर्षति (कप्पइ से अहे आरामंसि वा) तथा आरामस्याधः (अहे उवस्सयंसि वा) साम्भोगिकानामितरेषां वोपाश्रयस्याधः, तस्मिन्नसति tti metimill NSIDDHIRAHIMAMAPITAL MAP MAHITI Imaimuantimillm ॥२२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy