SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ९क्षणे ।२२०॥ विधिः सप्तगृहमध्ये (संखडिं सन्निअट्टचारिस एत्तए,एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडि स- संखज्या निअट्टचारिस्स एत्तए,एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेण संखडिं सन्निअट्टचारिस्स वर्षायाश्च एत्तए) संस्कृतिः-ओदनादिपाकः तां भिक्षार्थ गन्तुं न कल्पते, कस्य ?-'सनिअट्टत्ति, सन्निवद्धगृहवर्जकस्य साधोः, उद्गमादिदोषसम्भवात् , अत्र मतान्तराणि यथा-वहवस्त्वेवं मन्यन्ते-सप्तगृहमध्ये सङ्खडि लोकसङ्कलजेमनवारारूपां गन्तुं न कल्पते, द्वितीयमते-'एगे पुण'त्ति शय्यातरगृहमन्यानि च सप्त गृहाणि वर्जयेत् । तृतीयमते तु 'परंपरेणेति शय्यातरगृह-तत एकं ततः परं सप्त गृहाणि च वर्जयेत् ॥२७॥ वासावासं० नो कप्पइ (पाणिपडिग्गहिअस्स भिक्खुस्स) तत्र करपात्रस्य जिनकल्पिकादेः (कणगफुसिअमित्तमवि बुट्टिकायंसि निवयमाणंसि) फुसारमात्रेऽपि वृष्टिकायमात्रे निपतति *गाहावइकुलं भ. पा० नि० प० गोचरचर्यां गन्तुं न कल्पते ॥२८॥ श्वासावासं० (पाणिपडिग्गहिअस्स भिक्खुस्स) तत्र जिनकल्पिकादेः । करपात्रस्य साधोः (नो कप्पइ अगिहसि पिंडवायं पडिग्गाहित्ता पज्जोसवित्तए) आहारं प्रतिगृह्य अगिहंसित्ति-आकाशे पज्जोसवित्तए-आहारं कर्तुं न कल्पते। (पज्जोसवेमाणस्स) आहारं कुर्वतोऽर्द्धभुक्तेऽपि यदि कदाचिद् (सहसा) अकस्मात् | (बुट्टिकाए निवइज्जा) वृष्टिपातः स्यात् , तदा (देसंभुच्चा) आहारस्य देशं भुस्वा (देसमादाय) देशं चादाय (से पाणिणा पाणिं) आहारैकदेशसहितं हस्तं द्वितीयहस्तेन (परिपिहित्ता) आच्छाद्य, (उरंसि वा णं) उरसि-हृदये (निलिज्जा) निली-| येत निक्षिपेद्वा 'ण' मिति तमाहारपाणिं (कक्खंसि वा णं) कक्षायां वा (समाहडिज्जा) समाहरेद्-गोपयेत् , गोपयित्वा च (अहाछन्नाणि वा) गृहस्थैरात्मार्थ यथाच्छादितानि (लेणाणि वा) गृहाणि * उवागच्छिज्जा (रुक्खमूलाणि वा ॥२२०||
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy