SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे श्रीवीर चरित्रे सिद्धार्थस्यानन्दः ॥६३॥ MARNALINIORAINEDAININE *इट्ठाहिं जाव संलवमाणी संलवमाणी (एवं वयासी) एवं वदति स्म ॥४९॥ *एवं खलु अहं (सामी) हे स्वामिन् ! (अञ्ज ! तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तंजहा-गय उसभ० गाहा ॥१॥ तं एएसिं सामी उरालाणं |चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ) अद्याहं चतुर्दश महास्वमान् दृष्ट्वा जागरिता तदेतेषां | महास्वमानां कल्याणकारी फलवृत्तिविशेषः को भविष्यति ? ॥५०॥ (तएणं) ततःसे (सिद्धत्थे राया) सिद्धार्थो राजा (तिसलाए खत्तियाणीए) त्रिशलायाः क्षत्रियाण्याः (अंतिए) पार्वे (एयमलैं) एतमर्थ स्वमदर्शनलक्षणं (सुच्चा) श्रुत्वा कर्णाभ्यां (निसम्म) चित्तेनावधार्य हट्ठतुट्ठचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे (ते सुमिणे) तान् स्वमान् (ओगिण्हेइ) चित्ते गृह्णाति *ते सुमिणे (ओगिणिहत्ता) गृहीत्वा च (ईह) उत्तमफलविचाररूपां (अणुपविसइ) विचारयति (अणुपविसित्ता) विचार्य च (अप्पणो) आत्मीयेन (साहाविएणं) स्वभावोत्पन्नेन (मइपुत्वएणं) मतिपूर्वकेन (बुद्धिविण्णाणेणं) बुद्धिविज्ञानेन (तेसिं सुमिणाणं) तेषां स्वमानां (अत्थुग्गह) फलनिश्चयं (करेइ) करोति (करित्ता) कृत्वा च (तिसलंग्वत्तिआणि) त्रिशलां क्षत्रियाणी (ताहि) | विशेषणोपेताभिः *इट्ठाहिं जाव मंगल्लाहिं मियमहरसस्सिरीयाहिं (वग्गृहिं) वाणीभिः (संलवमाणे संलवमाणे) जल्पन्२ (एवं वयासी) एवं वदति स्म ॥५१।। (उराला णं देवाणुप्पिए !) हे देवानुप्रिये:-देवानांवल्लभे! त्वया उदारादिविशेषणाः | (सुमिणा दिट्ठा) स्वप्ना दृष्टाः, तेषामिदं फलं शृणु *एवं सिवा धन्ना मंगल्ला सस्सिरिया आरुग्गतुद्विदीहाउयकल्लाण[ग्र०३००] मंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा,तंजहा-(अत्थलाभो) अर्थस्य-मणिकनकरत्नादेः *देवा E RINAUTHEMAMALINEmally %3D
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy