________________
Aimirma'
A
श्रीकल्पकौमुद्यां
PI
श्रीवीर
चरित्रे सिद्धार्थोक्तं स्वमफलं
॥६४॥
HAITHILO
PAN
णुप्पिए (भोगलामो०) भोगस्य-शब्दादेः (पुत्तलाभो) पत्रस्य (सुक्खलाभो०) सुखस्य (रजलामो०) राज्यस्य स्वाम्य१मात्य२ सुहृत्३ कोश४ राष्ट्र५ दुर्ग६ बलानि चेति सप्ताङ्गस्य च लाभो भविष्यति, (एवं खलु) एवं प्रकारेण (तुमे देवाणुप्पिये) | हे देवानुप्रिये ! त्वं (नवण्हं) नवसु (मासाणं) मासेषु (बहुपडिपुण्णाणं) बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदियाण) सार्धससदिवसाधिकेषु (विइकंताणं) अतिक्रान्तेषु (अम्हं कुलकेउ) अस्माकं कुलकेतु-चिह्नध्वजमिव (अम्हं कुलदीवं) अम्ह कुले त्यस्य सर्वत्र सम्बन्धाद्दीपं प्रकाशकत्वात् मङ्गलकरत्वाच (कुल पवयं) पर्वतं अपराभवनीयस्थिरत्वात् (कुलवडिसयं) मुकुटं (कुलतिलयं) तिलकं शोभाकरत्वात् (कुलकित्तिकरं) कीर्तिकर (कुलवित्तिकर) वृत्तिकर, निर्वाहकरत्वात् (कुलदिणयरं) दिनकरसूर्यम् उद्योतकरत्वात् (कुलाधारं) आधार पृथ्वीवत (कुलनंदिकर) समृद्धिकरत्वात् (कुलजसकर) सर्वदिवख्यातिकरं (कुलपायव) वृक्षं आश्रयणीयच्छायत्वात् (कुलविवद्धणकर) विविधैः प्रकारैः वृद्धिकरं (सुकुमालपाणिपाय) सुकुमालपाणिपादादिविशेपणोपेतं *अहीणसंपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंगं,ससिसोमाकारं कंतं पियदंसणं सुरूवं (दारयं) पुत्रं (पयाहिसि) प्रजनिष्यसीति ॥२५॥ (सेविअ णं) सोऽपि च (दारए) | पुत्रः (उम्मुक्कबालभावे) उन्मुक्तबालस्वभावः (विनायपरिणयमित्ते) विशेषेण ज्ञातं विज्ञातं सर्वाशेः परिणतमात्र व्याप्त
यस्य(जुवणगमणुपत्ते) क्रमेण यौवनकमनुप्राप्तः सन् (सरो) दानाङ्गीकाराभ्यां (वीरे) वीरः सङ्ग्रामतः (विकते) विक्रान्तः| परमण्डलाक्रमणतः (विच्छिण्णविउलबलवाहणे) अतिवि तीर्णानि बलं-सेना गवादिवाहनानि च यस्य (रज्जवई राया) राज्यपती राजा (भविस्सइ) भविष्यति ॥५६।। (तं ओराला णं तुमे देवाणुप्पिए!) ततस्त्वया हे देवानुप्रिये ! उदाराः-प्रधाना
IPATHIHINAHINICIAL
l
al