SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३ क्षणे ॥ ६५ ॥ स्वमा दृष्टाः (दुच्चपि) एवं वारद्वयं (तचंपि) वारत्रयं वा (अणुवूहइ) कथयति, (तए णं) ततः (सा तिसला स्खत्तियाणी) सा त्रिशला क्षत्रियाणी (सिद्धत्थस्स रण्णो अंतिए) सिद्धार्थराजस्य पार्श्वे (एतमट्ठे सुच्चा) एतदर्थं श्रुत्वा निसम्म हट्ठतुट्ठा (जाव) यावत् *हियया (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु ) हस्तयुग्मयोजनरूपं अञ्जलिं मस्तके कृत्वा च ( एवं वयासी) एवं कथयति स्म || ५४ ॥ * एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छिअपडिच्छियमेयं सामी ! (सच्चे णं एसमटूट्ठे) सत्य एषः स्वमविचारलक्षणोऽर्थः (से जहेयं तुब्भे) यथा यूयं (वयह) वदध (इतिकट्टु ) इति कथयित्वा (ते सुमिणे) तान् स्वमान् (सम्म) सम्यक् प्रकारेण हृदये (पडिच्छइ) धरति (पडिच्छित्ता) धृत्वा च (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (अन्भणुष्णाया) आदिष्टा सती ( नानामणिरयणभत्तिचित्ताओ) नानामणिकनकरत्नचित्रात् (भद्दासणाओ अन्भुट्ठेइ) भद्रासनादभ्युत्तिष्ठति (अन्भुट्ठेत्ता) अभ्युत्थाय च यावत् *अतुरियमचवलमसंभंताए अविलंबिआए (राय हंसस रिसीए गईए) राजहंससदृशया गत्या (जेणेव ) यत्र (सए) स्वकीयं (सयणिज्जे) शय्या ( तेणेव ) तत्रैव (उवागच्छइ) आगच्छति (उवागच्छित्ता) आगत्य च (एवं वयासी) एवं कथयति स्म ॥ ५५ ॥ *मा मेते (उत्तमा) उत्तमाः स्वरूपतः (पहाणा) प्रधानाः- प्रकृष्टफलदायकाः (मंगल्ला सुमिणा) मङ्गलकारका एते महास्वमाः *दिट्ठा (अन्नेहिं पावसुमिणेहिं) अन्यैः पापस्वगैर्मा (पडिहम्मिस्संति) प्रतिहन्यतां (इतिकट्टु ) इतिकृत्वा ( देव यगुरुजण संबद्धाहिं) देवगुरुजनसम्बन्धिनीभिः (पसत्थाहिं) उत्तमाभिः (मंगल्लाहिं) मङ्गल्यामिः ( धम्मियाहिं) धार्मिकाभिः (लट्ठाहिं ) प्रधानामिः (कहाहिं) कथाभिः श्रीवीर चरित्रे स्वम जागरिका ॥ ६५ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy