SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे ॥६६॥ | (सुमिणजागरिअं) स्वमानां रक्षार्थ जागरिकां (जागरमाणी) जागरमाणी-कुर्वती (पडिजागरमाणी) तानेव स्वप्नान् | श्रीवीरनिद्रानिवारणेन रक्षन्ती (विहरइ) तिष्ठति ॥५६॥ (तए णं) ततः (सिद्धत्थे) सिद्धार्थो राजा वत्तिए (पच्चूसकालसमयसि)| चरित्रे प्रभातकालसमये (कोडंबियपुरिसे) सेवकपुरुषान् (सहावेइ) आकारयति (सहावित्ता) आकार्य च (एवं वयासी) एवं कथ-IN नगरशोमा यति स्म ॥५७॥ (खिप्पामेव) शीघ्रमेव (भो देवाणुप्पिआ) भो देवानुप्रियाः (अज सविसेसं) अद्य विशेषकार्यदिनत्वात् विशेषतः (वाहिरिअं) बाह्यां (उवट्ठाणसालं) आस्थानसभां (गन्धोदयसित्त) गन्धोदकेन सिक्तां (सुइअ) पवित्रां (संमजिअ) कचवरकर्षणेन (उवलित) उपलिप्तां छगणादिना *सुगन्धवरपंचवण्णपुष्फोवयारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघंतगंधुधुयाभिरामं सुगंधवरगंधियं गंधवहिभूअं, ईदृशां आस्थानसभा (करेह) कुरुत स्वयं, (कारवेह) कारयताऽन्यः (करित्ता कारवित्ता य) कृत्वा कारयित्वा च (सीहासणं रयावेह) सिंहासनं रचयत (रयावित्ता) रच-IN यित्वा च (ममेयमाणत्तियं) एतां ममाज्ञां (खिप्पामेव) शीघ्रमेव (पञ्चप्पिणह) प्रत्यागत्य कथयत ॥५८|| (तए णं ते) ततस्ते (कोडुबिअपुरिसा) कौटुम्बिकपुरुषाः (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (एवं वुत्ता) एवमुक्ताः (समाणा) सन्तो (हड जाव हियया) हृष्टतुष्टादिविशेषणोपेताः (करयल जाव क१) मस्तके अञ्जलिं कृत्वा *एवं सामित्ति (आणाए विणएणं) | आज्ञया विनयेन च (वयणं) वचनं यथा हे स्वामिन् ! यद् यूयमाज्ञापयत तत् तथैव अवश्यं वयं कुर्म इति (पडिसुणंति) प्रति शृण्वन्ति-अङ्गीकुर्वन्ति (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्स) सिद्धार्थराजस्य (अंतिआओ) समीपात् *प| डिनिक्खमंति (पडिनिक्खमित्ता) निर्गत्य जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छति, तेणेव उवा-D|॥६६॥ S
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy