SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भीकल्पकौमुद्यां ३क्षणे ॥६७॥ श्रीवीर चरित्रे सिद्धार्थस्नानादि BIHARITA MARATIBIPINITIATIHARANIRUITMEIIMSHIKARI गच्छित्सा खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसितंजाव सीहासणं रयाविति (रयावित्ता) तत् सर्व तथैव कृत्वा जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति, उवागच्छित्ता करयलपरिग्गहिरं दसनहं सिरसावत् मत्थए अंजलिं कटु (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थराजस्य (तमाणत्ति पञ्चप्पिणंति) तामाज्ञां प्रत्यर्पयन्ति-हे स्वामिन् ! युष्मदादिष्टं कायमस्माभिः कृतमिति कथयन्ति ॥५९।। (तए णं सिद्धत्थे ग्वत्तिए) ततः सिद्धार्थः क्षत्रियः (कल्लं पाउप्पभायाए) कल्ये प्रकाशप्रभातायां (रयणीए) रजन्यां (फुल्लुप्पलकमलकोमलुम्मीलियम्मि) विकस्वरपमानां कमलानां च मृगविशेषाणां कोमलानि पत्राणि नयनानि चोन्मीलन्ति-विकसन्ति यस्मिन् (अहापुंडुरे) अथ-रात्रिविभातानन्तरं पण्डुरेउज्ज्वले (पभाए) प्रभाते (रत्तासोगप्पगासकिंसुअ) रक्ताशोकवृक्षस्य प्रकाशः-कान्तिसमूहः पलाशवृक्षपुष्पं (सुअमुहगुंजद्धरागबंधुजीवग) शुकचंचुगुञ्जार्द्धरागः पुष्पविशेषः बफुरिआ इतिलोके (पारावयचलणनयणपरहुअसुरत्तलोअणजासुअणकुसुमरासिहिंगुलनिअरातिरेअरेहंतसरिसे) पारापतपादलोचने कोकिलस्य अतिरक्ते लोचने जपाकुसुमराशिः हिङ्गुलसमूहत्तत एतेभ्योतिरेकेण-अधिकत्वेन शोभमाने सति (कमलायरसंडयोहए) पद्मसरोवरादिषु कमलवनानां विबोधके-विकाशके (उठिअंभि सूरे) उद्गते सूर्ये (सहस्सरस्सिम्मि) सहस्रकिरणे (दिणयरे) दिनकरे (तेअसा जलंते) किरणेन देदीप्य|माने (तस्स य) तस्य सूर्यस्य च (करपहरापरद्धम्मि) किरणानां प्रहारैरपराद्धे-विनाशिते (अंधयारे बालायवकुंकुमेणं) अन्धकारे सति तरुणसूर्यातपकुङ्कमेन (खचिअब जीवलोए) पीतरक्तीकृते इव जीवलोके (सयणिज्जाओ) शय्याया (अब्भुढेइ) अभ्युत्तिष्ठति ॥६०॥ (अन्भुद्वित्ता) अभ्युत्थाय च (पायपीढाओ) पादपीठात् (पच्चोरहइ) उत्तरति (पच्चोरुहित्ता) ॥६७॥ E S
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy