________________
श्री कल्पकौमुद्यां / ३क्षणे
॥ ६२ ॥
कार आह-एए चउदस सुमिणे सहा पासेइ तित्थयरमाया । जं स्यणि वक्कमई, कुच्छिसि महायसो अरहा ||१|| || ४७॥ *तए णं सा तिसला खत्तियाणी इमे एयाळवे उराले चउदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठ जाव हियया धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवा सुविणुग्गहं करेइ करिता सयणिजाओ अब्भुट्ठेइ, अभुट्ठित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए (जेणेव | सिद्धत्थे वत्तिए) यत्र सिद्धार्थक्षत्रियः *तेणेव उवागच्छइ (उवागच्छित्ता) तत्रोपागत्य (सिद्धस्थं खत्तियं ताहिं इट्ठाहिं) सिद्धार्थ क्षत्रियं प्रति प्रशस्तगुणसहितामिः इष्टाभिः (कन्ताहिं) वाञ्छितादिभिः (पियाहिं) द्वेषर हेताभिः (मणुष्णाहिं ) मनोहरामिः (मणोरमाहिं ) मनः प्रियाभिः (उरालाहिं ) मधुरध्वनिवर्णोच्चारादियुक्ताभिः (कल्लाणाहिं) समृद्धिकरीमिः (सिवाहिं ) उपद्रवहरीभिः (घण्णाहिं) धनप्रापिकाभिः (मंगल्लाहिं) अनर्थप्रतिघातिनीभिः (सस्सिरीआहिं) अलङ्कारादिशोभावतीभिः (हिअयगमणि हिं) कोमलत्वसुबोधत्वादिभिः हृदयंगमाभिः (हिययपल्हायणिजाहिं) हृदयाल्हादिकाभिः (मिउमहुरमंजुलाहिं) अल्पा| क्षरा बह्वर्थाः मधुराः - श्रवणसुखकारिण्यः मञ्जुला - ललितपदवर्णमनोहराश्च, एवंविधाभिः (गिराहिं) वाणीभिः (संलवमाणी संलवमाणी) जल्पन्ती २ (पडिबोहेर) जागरयति ||४८ || (तए णं) ततो जागरणानन्तरं (सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी (सिद्धत्थेणं रण्णा) सिद्धार्थेन राज्ञा ( अग्भणुष्णाया) आदिष्टा (समाणी) सती (नाणामणिकणगरयणभत्तिचित्तंसि ) अनेकजातीनां मणिकनकरत्नानां रचनाभिचित्रिते ( भद्दासणंसि) भद्रासने (निसीयइ) उपविशति (निसीत्ता) उपविश्य च *आसत्था वीसत्था सुहासणवरगया (सिद्धत्थं ग्वत्तियं) सिद्धार्थ क्षत्रियं (ताहिं) ताभिः पूर्वव्यावर्णिताभिर्वाणीमिः
श्रीवीर
चरित्रे
सिद्धार्थजागरणं
॥ ६२ ॥