SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीवीर चरित्रे १३-१४ रत्ननिकरशिखिनौ श्रीकल्प | लफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं ) वैरं-हीरकः सस्य-रत्नविशेषः चन्द्रकान्तः, शेषाः पुलाकादयो रत्नकौमुद्यां विशेषाः प्रसिद्धास्ते रत्नैः (महियलपइद्वियं) महीतले प्रतिष्ठितं-स्थितमपि (गगणमंडलंत) आकाशमण्डलस्य प्रान्तं यावत् स्वकान्त्या ३क्षणे (पभासयंत) दीपयन्तं (तुंग) उच्चं, किंप्रमाणं ?-( मेरुगिरिसन्निकासं) मेरुपर्वतसमानं *पिच्छइ सा रयणनिकररासिं१३, ॥६१॥uman | ॥४५॥ (सिहिं च) गयवराहगाथायाः अन्त्यपदस्य ग्राह्यत्वात् तओ पुणत्ति पदाग्राह्यत्वं, अन्ते च सिहिमिति तु विशेष्यपदं, तेन पौनरुत्याभावः, ततख्रिशला चतुर्दशे स्वप्ने (सिहिं च) शिखिनं-अग्निं पश्यति. कीदृशं सा ? (विउलुञ्जल) विस्तीर्णाः, अत्र प्राकृतत्वात् पदव्यत्ययस्तेन उज्ज्वलेन (महुघय) घृतेन पिङ्गलेन च-पीतरक्तेन मधुना (परिसिच्चमाण) परिषिच्यमाना अत |एव (निधूम) निधूमा (धगधगाइय) धगधगायमाना (जलंतजालुञ्जलाभिराम) दीप्यमाना या ज्वालास्ताभिरुज्ज्वलं-दीप्तं, अत एवाभिरामं (तरतमजोगजुत्तेहिं) एका ज्वाला उच्चा अपरा उच्चतरा ततोऽपि चान्या उच्चतमा इति तरतमयोगयुक्तैः (जालपयरेहिं) ज्वालानां प्रकरैः-समूहैः (अण्णुण्णमिव अणुप्पइणं) परस्परमनुप्रकीर्णमिव, तस्य ज्वाला स्पर्धयाऽन्योऽन्यं प्रविशतीवेत्यर्थः, अपिच्छइ (जालुञ्जलणगअंबरंव) ज्वालानामूर्ध्वज्वलनकं तेन ज्वालोज्ज्वलकेन (कत्थइ) कुत्रचित् प्रदेशे अम्बरम्आकाशं (पयंत) पचन्तमिव, अभ्रंलिहामि लामिराकाशं पक्तुं समुद्यतमिवेत्यर्थः (अइवेगचंचलं) अतिवेगेन चञ्चलं,१४ ॥४६॥ (इमे) इमान (एआरिसे) एतादृशान् (सुभे) कल्याणकारकान् (सोमे) उमा-कीर्तिस्तया सहितान् (पियदसणे) वल्लभदर्शनान् (सुरूवे) शोभनस्वभावान (सुविणे) गजादिस्वमान् (सयणमज्झे) निद्रामध्ये (दळूण) दृष्ट्वा (पडिबुद्धा) जागरिता (अरविंदलोयणा) कमललोचना त्रिशला (हरिसपुलइअंगी) हर्षेण रोमाञ्चितशरीरा । इह प्रस्तावादागतं सर्वतीर्थकरमातृणां स्वमदर्शनं सूत्र MPARAMME ॥६१॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy