________________
in
श्रीकल्प- कौमुद्यां
३क्षणे ॥६०॥
महामणिसमूह) प्रवरैः सुवर्णमहारत्नसमूहैः (पवरतेयअट्ठसहस्सदिपंतनहप्पईव) प्रधानानां तेकानां-स्तम्भानां अष्टाधिकस-| श्रीवीरहस्रेण दीप्यमानं आकाशस्य प्रदीपकं, (कणगपयरलंबमाणमुत्तासमुज्जलं) सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताफलमालामिः दीप्यमानं | (जलंतदिवदाम) देदीप्यमानानि लम्बितानि दिव्यदामानि-दिव्यपुष्पमाला यत्र (ईहावि(मि)ग) वृकाः, नाहरा इति प्रसिद्धाः
P१२ विमान (उसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं) वृषभाः तुरगा मकरा नराः पक्षिणः सर्पाः किन्नरा-देव विशेषा रुरवो-मृगभेदाः अष्टापदाः चमयों गावः संसक्ताः-श्वापदजीवविशेषाः कुञ्जरा वनलता अशोकलताः चम्पकलताद्याः पद्मलताद्याः एषां रचनामिश्चित्रम्-अतीवाश्चर्यकारि (गंधवोपवजमाणसंपुष्णघोसं) गन्धर्वाणां गीतानां उपवाद्यमानानां च वादित्राणां पूर्णो घोषः-शब्दो यत्र (निच्चं) शाश्वतं (सजलघणविउलजलहरगजियसदाणुणाइणा) जलसम्पूर्णो मेघो मिलितवाईलो विस्तीर्णो यो मेघस्तस्य गर्जाववत् प्रतिशब्दयुक्तेन (देवदुंदुहिमहारवेणं) देवदुंदुभिमहाशब्देन (सयलमवि) समस्तमपि (जीवलोयं) जीवलोकं (पूरयंत) व्याप्नुवत् , (कालागुरुपवरकुदुरुक्कतुरुक्कडझंतधूववासंगउत्तममघमघंतगंधुधुयाभिराम) कृष्णागुरुः प्रवरकुन्दुरुष्कं-चीडं तुरुष्कं-सिलकं दह्यमानो धूपो दशाङ्गादिः वासाङ्गानि-सुगन्धकरणोपायद्रव्याणि एतेषामुत्तमेन अतिसुगन्धेन इतस्ततो विस्तृतेन गन्धेनाभिरामं (निचालोअं) नित्यमुद्योतयुक्तं (सेयं) श्वेतं (सेअप्पभं) उज्ज्वला प्रभा-कान्तिर्यस्य (सुरवराभिरामं) देवैमनोहरं, सम्भृतत्वात् , रिक्तस्य तु मनोहरत्वाभावात् , (पिच्छइ सा साओवभोगंबरविमाणपुंडरीयं१२)॥४४॥(तओ पुण) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने (रयणनिकररासिं) रखनिकरराशिं पश्यति,प्रकटितरत्नपुत्रविशेषस्तं,कीदृशं? (पुलगवेरिंदनीलसासगककेयणलोहियक्वमरगयमसारगल्लपवा
AMRPALIMPIRAMPAL
HABIRull
॥६०॥