SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे ॥ ५९॥ श्रीवीर चरित्रे १०-११ पअसरः सागरौ अत्यन्तचपलैः (उच्चायप्पमाण) अत्युच्चात्मप्रमाणैः (कल्लोललोलंततोयं) कल्लोलः लोलन-वारं वारं एकीभूय पृथग्भवजलं यस्य (पडुपवण) स्पष्टवायुना (आयचलियचलंतपागड) आस्फोटिताः सन्तः धावितुं प्रवृत्ताः अतः चपलाः प्रकटाः (तरंगरंगंतभंगखोखुन्भमाण) लघुकल्लोलाः तथा इतस्ततः उच्छलन्तः विविधभनयुक्नकल्लोलविशेषाः तथा अतिक्षुभ्यन्तोभयभ्रान्ता इव भ्रमन्तः (सोभंतणिम्मलुक्कडउम्मीसहसंबंध) शोभमाना निर्मला दुःसहा ऊर्मयो-महाकल्लोलाश्च तैः सह सम्बन्धेन-मिलनेन (धावमाणोनियत्तभासुरतराभिराम) धावमानः-तटामिमुखं शीघ्रं आगच्छन् अपनिवर्तमानः-पश्चाद्वलमानश्च भासुरतरः-उभयथाऽप्यत्यन्तं दीप्तः अत एव अभिरामो-मनोहरो यस्तं, (महामगरमच्छतिमितिमिगिलनिरुद्धतिलतिलियाभिधाय ) महामकर१ मत्स्य२ तिमि३ तिमिङ्गिल४ निरुद्ध५ तिलितिलिका६ दयो जलचरजीवविशेषास्तेषां पुच्छाद्यास्फालनेन (कप्पूरफेणपसर) कर्पूर इव उज्ज्वलः फेनप्रसरो यत्र,(महानईतुरियवेगसमागयभम) गङ्गादिसदृशमहानदीनां शीघ्रवेगः समागमनैः उत्पन्नभ्रमणो यो (गंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभममाणलोलसलिलं) गङ्गावर्त्तनामा आवर्त्तविशेषस्तस्मिन् व्याकुलीभवत्-अन्तरं प्रविशत् अत एव आवर्त्तपतितस्वेन निर्गमनावकाशाभावात् ऊर्ध्व उच्छलत् प्रत्यवनिवृत्तं-ऊर्ध्वमुत्पत्य पुनस्तत्रैव पतितं अत एव च तत्रावर्ते एव भ्रमणशीलं लोलंच-स्वभावेन चञ्चलं जलं यस्य *पिच्छइ खीरोयसायरं सारयणिकरसोमवयणा११॥४३।। (तओ पुणो) ततः पुनःसा त्रिशला द्वादशेस्वप्ने (साओवभोगं) सातस्य-पञ्चधाविषयसुखस्योपभोगो यत्र इदृशं (वरविमाणपुंडरी) विमानवरपुण्डरीकं पश्यति, विमानवरेषु पुण्डरीकं-श्वेतकमलमिवातिप्रधानत्वात् , कीदृशं ?(तरुणसूरमंडलसमप्पह) उदयमानमूर्यमण्डलस्य समाना प्रभा-कान्तिर्यस्य (दिपमाणसोह) दीप्यमानशोभं (उत्तमकंचण MISAPANIRAHMARATHIRAANILAMPARANAGARILAINIIMPERIALIRAILERTAINA
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy