________________
श्रीवीर
चरित्रे
श्रीकल्प- कौमुद्यां ३क्षणे ॥५८॥
पद्मसरः सागरौ
रणैः (योहिय) विकस्वरीकृतानि यानि (सहस्सपत्त) कमलानि तैः (सुरभितर) अतिसुगन्धं (पिंजरजलं) पीतरक्तं च जलं D| यस्य, (जलचर) जलचरजीवास्तेषां (पहकर) समूहस्तेन (परिहत्थ) परिपूर्ण-व्याप्तं तच्च (मच्छ) मत्स्यैः (परिभुञ्जमाण)
व्याप्रियमाणो (जलसंचयं) जलसमूहो यस्य, (महंत) महत्प्रमाणं (जलंतमिव) देदीप्यमानमिव, केन ?- (कमल) सूर्यविकाशीनि (कुवलय) चन्द्रविकाशीनि (उप्पल) रक्तानि (तामरस) महापद्मानि (पुण्डरीय) श्वेतानि इति विविधजातीनि कमलानि तेषां (उरुसप्पमाण) उरुः-महान् सर्पन्-विस्तरन् यः (सिरिसमुदएणं) शोभासमूहस्तेन (रमणिजरूवसोह) मनोहरा रूपशोभा यस्य, (पमुइयंतभमरगण) हर्षितचित्ता ये भ्रमरसमूहा (मत्तमहुयरिंगण) मत्ता भ्रमरजातिविशेषसमूहाश्च तेषां (उक्कर)
बहुसमुदायास्तैः (ओल्लिज्जमाणकमलं२५०) आस्वाद्यमानानि कमलानि यत्र, (कायंबगबलाहयचक्ककलहंससारस) कलमहंसाः-बकाः चक्रवाका:-मधुरस्वराः राजहंसाः सारसा इत्यादयः (गविय) तथाविधस्थानप्राप्त्या सगळः ये (सउणगण) पक्षि
समूहस्तेषां (मिहुण) युग्मानि तैः (सेविजमाणसलिलं) सेव्यमानं जलं यस्य, (पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा) कमलिनीनां इन्द्रनीलरत्नसदृशपत्रोपरिलना ये मुक्ताफलानुकारिजलबिन्दुमद्रहास्तश्चित्रितमिव, (हिअयनयणकंत) हृदयनयनयोः कान्त-प्रियं *पउमसरं (सररुहाभिराम) सरोवरेषु अहं-पूज्यं अतः अभिरामं, शेषं तु योजितमेव१० ॥४२॥ (तओ पुणो) ततः पुनः सा (सरयरयणिकरसोमवयणा) आश्विनपूर्णिमासत्कचन्द्रवत् सौम्यवदना त्रिशला एकादशे स्वप्ने | (खीरोदसायर) क्षीरसमुद्रं पश्यति. कीदृशं?-(चंदकिरणरासिसरिस) चन्द्रकिरणसदृशया (सिरिवच्छसोह) शोभया युक्तस्य मध्यभागस्य शोभा यस्य (चउगमण) चतुर्दिग्मार्गेषु (पवढमाणजलसंचयं) प्रवर्द्धमानो जलसमूहो यस्य, (चवलचंचल)