SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीवीर चरित्रे श्रीकल्प- कौमुद्यां ३क्षणे ॥५८॥ पद्मसरः सागरौ रणैः (योहिय) विकस्वरीकृतानि यानि (सहस्सपत्त) कमलानि तैः (सुरभितर) अतिसुगन्धं (पिंजरजलं) पीतरक्तं च जलं D| यस्य, (जलचर) जलचरजीवास्तेषां (पहकर) समूहस्तेन (परिहत्थ) परिपूर्ण-व्याप्तं तच्च (मच्छ) मत्स्यैः (परिभुञ्जमाण) व्याप्रियमाणो (जलसंचयं) जलसमूहो यस्य, (महंत) महत्प्रमाणं (जलंतमिव) देदीप्यमानमिव, केन ?- (कमल) सूर्यविकाशीनि (कुवलय) चन्द्रविकाशीनि (उप्पल) रक्तानि (तामरस) महापद्मानि (पुण्डरीय) श्वेतानि इति विविधजातीनि कमलानि तेषां (उरुसप्पमाण) उरुः-महान् सर्पन्-विस्तरन् यः (सिरिसमुदएणं) शोभासमूहस्तेन (रमणिजरूवसोह) मनोहरा रूपशोभा यस्य, (पमुइयंतभमरगण) हर्षितचित्ता ये भ्रमरसमूहा (मत्तमहुयरिंगण) मत्ता भ्रमरजातिविशेषसमूहाश्च तेषां (उक्कर) बहुसमुदायास्तैः (ओल्लिज्जमाणकमलं२५०) आस्वाद्यमानानि कमलानि यत्र, (कायंबगबलाहयचक्ककलहंससारस) कलमहंसाः-बकाः चक्रवाका:-मधुरस्वराः राजहंसाः सारसा इत्यादयः (गविय) तथाविधस्थानप्राप्त्या सगळः ये (सउणगण) पक्षि समूहस्तेषां (मिहुण) युग्मानि तैः (सेविजमाणसलिलं) सेव्यमानं जलं यस्य, (पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा) कमलिनीनां इन्द्रनीलरत्नसदृशपत्रोपरिलना ये मुक्ताफलानुकारिजलबिन्दुमद्रहास्तश्चित्रितमिव, (हिअयनयणकंत) हृदयनयनयोः कान्त-प्रियं *पउमसरं (सररुहाभिराम) सरोवरेषु अहं-पूज्यं अतः अभिरामं, शेषं तु योजितमेव१० ॥४२॥ (तओ पुणो) ततः पुनः सा (सरयरयणिकरसोमवयणा) आश्विनपूर्णिमासत्कचन्द्रवत् सौम्यवदना त्रिशला एकादशे स्वप्ने | (खीरोदसायर) क्षीरसमुद्रं पश्यति. कीदृशं?-(चंदकिरणरासिसरिस) चन्द्रकिरणसदृशया (सिरिवच्छसोह) शोभया युक्तस्य मध्यभागस्य शोभा यस्य (चउगमण) चतुर्दिग्मार्गेषु (पवढमाणजलसंचयं) प्रवर्द्धमानो जलसमूहो यस्य, (चवलचंचल)
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy