________________
HINDI
श्रीवीर
चरित्रे
श्रीकल्पकौमुद्यां
३क्षणे ॥५७॥
HAPanlimitin,
वजकलशो
HIMIRAHATAR
|सिंहेन (रायमाणेण) शोभभानेन (भित्तुं गगणतलमण्डलं) आकाशमण्डलं (चेव) इवार्थे भेत्तुमिव (ववसिएणं पिच्छइ) कृतोद्यमेन,यथा वायुप्रेरितो धज ऊर्ध्व उत्पतति तत्र स्थितं सिंहमपि तथा दृष्ट्वा कविरुत्प्रेक्षते, अयं सिंहः किं गगनं भेत्तुमुत्पततीव?, इदृशेन सिंहेन राजमानं (सिव) शिवः-शुभकरः (मउअ) सुखस्पर्शो यो (मारुअ) वायुस्तस्य (लय) मिलनं तेन (आय) आन्दोलितमत एव (कंपमाणं) इतस्ततश्चलन्तं (अइप्पमाणं) महाप्रमाणोपेतं (जणपिच्छणिजरूवं) लोकानां दर्शनयोग्यरूपम्८ ॥४०॥ (तओ पुण) ततः पुनः सा त्रिशला नवमे स्वमे (रयय) रूप्यमयपूर्णकलशं पश्यति, कीदृशं? (जच्चकंचणुजलंतरूव) उत्तमसुवर्णवत् देदीप्यमानं रूपं यस्य (निम्मलजलपुण्णमुत्तम) निर्मलजलभृतं, अत एव उत्तम, भृतस्यैव तस्य शुभसूचकत्वात् , न तु रिक्तस्य (दिप्पमाणसोह) दीप्यमाना शोभा यस्य (कमलकलावपरिरायमाणं) कमलसमूहेन परिसमन्ताद्राजमानं (पडिपुण्णसवमंगलभेय) प्रतिपूर्णकानां सर्वमङ्गलप्रकाराणां (समागय) प्रियमेलकतीर्थ (पवररयण) प्रधानरत्नैः (परायंतकमलडियं) प्रकर्षेण शोभमाने कमले स्थितं (नयणभूसणकर) लोचनानां शोभाकर, आनन्दकरत्वात् (पभासमाणं) खयं दीप्यमानं, अतः (सबओ) दशापि दिशः (चेव) निश्चयेन (दीवयंत) प्रकाशयन्तं (सोमलच्छिनिभेलणं) । उत्तमलक्ष्म्याः गेहं (सवपावपरिवजियं) सर्वपापैः रहितं (सुभं) शुभकर (भासुरं) दीप्तं (सिरिवरं) धर्मार्थकामरूपत्रिवर्गस्य सम्पदा शोभया वा प्रधानं (सबोउअसुरभिकुसुम) हेमंत शिशिर वसन्त३ ग्रीष्म४ वर्षा५ शरत्६ रूपषड्ऋतुसम्भवसुगन्धपुष्पाणां (आसत्तमल्लदाम) कण्ठे स्थापितं प्रधानमाल्यमाला यसिन् पिच्छह सा रययपुण्णकलसं९॥४१॥ (तओ पुण) |सा त्रिशला दशमे स्वमे पद्मसरोवरं पश्यति,कीदृशं ?-(रविकिरणतरुण) तरुणशब्दस्य इह योजना तरुणो-नवोद्गतः सूर्यस्तत्कि
MARATHI AIRATAai
|| ५७॥
HAMARATHI