________________
श्रीकल्पकौमुद्यां ३क्षणे
| सङ्क्रमणादिमिर्लक्षणज्ञापकं (अंबरतलपईव) आकाशतलस्य प्रदीप (हिमपडलहिगलग्गह) हिमसमूहस्य गले गृहीत्वाऽऽकर्षकं श्रीवीर| (गहगणोरुणायगं) ग्रहसमूहस्य उरुः-महानायकस्तं (रत्तिविणासं) रात्रिविनाशकं (उदयत्थमणेसु) उदयास्तमनवेलायां ।
चरित्रे
७-८ (मुहुत्त) घटिकाद्वयप्रमाणं यावत् (मुहदसणं) सुखेन दर्शनं यस्य (दुन्निरिकव) अन्यसमये विलोकयितुमशक्यं (रत्तिमुद्धंत)
| सूर्यध्वजौ | रात्री उद्धतान्-स्वेच्छाचारिणः दुराचारिणः (दुप्पयार) दुष्प्रचारान्–पारदारिकचौरादीन् (पमद्दणं) प्रमर्दन-निवारक (सीयवेगमहगं) शीतवेगस्य निवारकं *पिच्छइ (मेरुगिरिं) मेरुपर्वतं सर्वदा (परिअयंत) प्रदक्षिणया परिभ्रमन्तं (विसाल) | विस्तीर्णमण्डलं (रस्सीसहस्स) किरणसहस्रेण (पयलिअ) प्रदलिता-लुप्ता (दित्तसोहे) दीप्तानां-चन्द्रादितेजस्विनां शोभा येन, | अत्र लोकरूढ्या सहस्रकिरणकथनं, कालभेदादधिका अपि किरणाः स्युः, यथा पौषे मासे दश शतानि १००० मार्गशीर्ष फाल्गुने | च सार्द्धदशशतानि १०५० कार्तिके माघे च एकादशशतानि ११०० चैत्रे द्वादशशतानि १२०० वैशाखे त्रयोदशशतानि १३०० ज्येष्ठे श्रावणे भाद्रपदे च चतुर्दशशतानि १४०० आषाढे पञ्चदशशतानि १५०० आश्विने षोडशशतानि १६०० किरणानामिति । ७ ॥३९॥ (तओ पुणो) ततः पुनः त्रिशला अष्टमे स्वप्ने (धय) महेन्द्रध्वज पश्यति, कीदृशं?-(जच्चकणगलट्ठि) उत्तमसुवर्णमययष्टिकायां-दंडे (पइट्ठिय) स्थापितं, (समूह) समूहभूतैः प्रचुरैः (नीलरत्तपीयमुकिल्लसुकुमालुल्लसियमोरपिच्छ) | नीलरक्तपीतशुक्लकृष्णवर्णैः सुकुमालेः उल्लसद्भिर्वा तेनेतस्ततश्चलाचलः इदृशैर्मयूरपिच्छैः (कयमुद्धए) कृता मूर्द्धजाः-केशा इव यस्य (अहिअसस्सिरीय) अधिकशोभायुक्तं (फालिहसंग्वंक) स्फटिक रत्नं शङ्खः अङ्कः-रत्नं (कुंद) श्वेतपुष्पविशेषमाल्यं (दगरय) जलकणाः (रययकलस) रूप्यकलशः एतत्पदार्थवत् (पंडर) श्वेतं वर्णेन (मत्थयत्थेण सीहेण) ध्वजमस्तके चित्रतयाऽऽलिखितेन
mmuniciNAmaiIAHI LAINIA HINoun
waitin mamakalinal