SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पर्युषणा काल: श्रीकल्पकौमुद्यां ९क्षणे ॥२१॥ सर्वति॥३॥ जहाणं गणहरा वासाणंजाव पज्जोसवेंतितहाणं गणहरसीसाविवासाणं जाव पज्जोसविति || जहाणंगणहरसीसा जाव पज्जोसवेंति तहाणं (थेरावि) स्थविरकल्पिकाः *जाव पज्जोसवेंति ॥५।। जहा णं थेरा वासाणं जाव पजोसवेंति तहाणं जे इमे(अज्जत्ताए) अद्यकालीनाः आर्यतया वा व्रतस्थविराः समणा निग्गंथा विहरंति तेऽवि अणं वासाणं जाव पज्जोसवेंति ॥६।। जहा णं जे इमे अज्जत्ताए समणा निग्गंथाऽवि वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेंति तहा णं अम्हंऽपि आयरिया उवज्झाया वासाणंजाव पज्जोसर्विति ॥७॥ जहा णं अम्हं आयरिआ उवज्झाया जाव पज्जोसर्विति तहाणं अम्हेऽवि वासाणं सवीसइराए मासे वइकंते वासावासं पज्जोसवेमो, तत्र (अंतरा वि असे कप्पइ, नो से कप्पइ) अर्वागपि च कल्पते पर्युषितुं, न पुनः कल्पते (तं रयणिं) तां भाद्रशुक्लपंचमीरात्रिं (उवायणावित्तए) उल्लङ्घयितुं,अत्र गृहस्थज्ञाताज्ञातभेदाभ्यां पर्युषणा द्विविधा,तत्र यस्यां वर्षायोग्यपीठफलकादिकल्पोक्तद्रव्यक्षेत्रादिस्थापना क्रियते इति गृहस्थाज्ञाता, सा चाषाढपूर्णिमायां, क्षेत्रायोग्यतायां तु पञ्च२ दिनवृद्ध्या यावत् श्रावणकृष्णपश्चदश्यामेव, गृहस्थज्ञाता तु द्विविधा-सांवत्सरिककृत्यविशिष्टा गृहस्थज्ञातमात्रा च,तत्र-"संवत्सरप्रतिक्रान्ति१लुश्चनंर चाष्टमं तपः३। सर्वार्हद्भक्तिपूजा च४,सङ्घस्य क्षामणं मिथः५॥१॥” इति सांवत्सरिककृत्यविशिष्टा भाद्रपदशुक्लपञ्चम्यां,कालकाचार्याज्ञया तु चतुर्थ्यामेवेति, गृहस्थज्ञातमात्रातु वर्द्धितमासे वर्षे चतुर्मासदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स इति पृच्छतां गृहस्थानामग्रे कथयन्ति, एतदपि च जैनटिप्पनकव्युच्छेदे व्युच्छिन्नं, ततः पश्चाशता दिनैरेव पर्युषणा सम्यगिति । अत्र कश्चिद्वक्तिननु श्रावणद्वये द्वितीयश्रावणशुक्लचतुर्थ्यामेव पर्युषणा युक्ता, न पुनर्भाद्रपदशुक्लचतुर्थ्यां, तत्र दिनानामशीतेर्भवनात्, 'वासाणं ॥२
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy