SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अथ नवमः क्षणः। श्रीकल्पकौमुद्यां ९क्षणे ॥२०९॥ IN HINDI KAHAL पर्युषणाकाल: Pimmune silammandirm अथ पर्युषणासामाचारी तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा कर्तव्येत्याह -- तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वइते वासावासं पज्जोसवेइ, से केणटेणं भंते! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकते वासावासं पज्जोसवेइ ? | ॥१॥ तत्र-आषाढचतुर्मासकदिनात् प्रारभ्य सविंशतिरात्रे मासे गते भगवान् पर्युषणामकरोत् , 'से केणटेणं' तत् केन कारणेनेति | शिष्येण पृष्टे गुरुरुत्तरसूत्रं वक्ति ।।१।। तत्र-(जओ णं पाएणं) यतः कारणात् प्रायेण (अगारिणं अगाराइं) गृहस्थानां गृहाणि (कडाई) बद्धकटकानि (उक्कंपिआई) धवलितानि (छन्नाई) तृणादिमिश्छादितानि (लित्ताइं) लिप्तानि छगणादिभिः (गुत्ताई) | वृत्तिकपाटकरणादिभिर्गुप्तानि (घट्टाई) निम्नोन्नतभूमिभञ्जनादिमिघृष्टानि (मट्ठाई) कोमलपाषाणादिमिघृष्ट्वा कोमलीकृतानि (संपधूमिआई) धूपितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सञ्जीकृतखालानि (अप्पणो अट्ठाए) आत्मार्थ गृहस्थैः (कडाई) कृतानि (परिभुत्ताइं) स्वयं भुक्तानि (परिणामिआई) अचित्तीकृतानि, ईदृशानि (भवंति) भवन्ति, | (सेतेणटेणं) तेन कारणेन एवं वुच्चइ-समणे भगवं महावीरे वासाणं (सवीसइराए) सविंशतिरात्रे *मासे विइकते वासावासं पज्जोसवेइ यत उक्तदोषाः साधूनां न लगन्ति ॥२॥ जहा णं समणे भगवं महावीरेवासाणं सवीसइराए मासे वइक्वते वासावासं पज्जोसवेइ तहाणं गणहरावि वासाणं सवीसइराए मासे वइते वासावासं पज्जो mangINIRAHIANISHATANAHATTIPS i rmil १२०९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy