SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Mal आधेक मासचर्चा श्रीकल्पकोमुद्यां ९क्षणे ॥२१॥ MIWANIMALS WIKIPEDIAWIN HIVIRamaAIL HAINMiwwwwnal सवीसइराये मासे वइकंते' इति कल्पसूत्राद्यागमविरोधः स्यादिति चेत् , अहो ज्ञातृत्वं, आश्विनद्वये द्वितीयाश्विनशुक्लचतुर्दश्यामेव |च सिककृत्यं कर्त्तव्यं स्यात् , कार्तिक शुक्लचतुर्दश्यां तु दिनानां शतस्य भवनात् , 'वासाणं सवीसइराए मासे वइकंते सत्तरि | राइंदिएहिं सेसेहिं ति समवायाङ्गाद्यागमविरोधस्यात्रापि समत्वात् , ननु एवं तदा भवेद् यदि चतुर्मासकान्यापाढादिमासप्रतिबद्धानि । न स्युः, तेन कार्तिकचतुर्मासकं कार्तिक शुक्ल चतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिकमासः कालचूलेत्यप्रयोजकत्वाद् दिनानां | सप्ततिरेव, कुतः समवायाङ्गादिविरोध इति ?, एवं चेत्तर्हि पर्युषणाऽपि भाद्रपदप्रतिबद्धा भाद्रपदचतुर्थ्यामेव युक्ता, दिनगणनायां त्वधिकमासः कालचूलेति पश्चाशदेव दिनानि स्युः, कुतोऽशीतिनामाऽपि ?, पर्युषणाया भाद्रपदप्रतिबद्धत्वं तु बहुष्वागमेषु दर्शनाद्, | यथा-"अण्णया पजोसवणादिवसे आगए अज्जकालगेण सालवाहणो भणिओ-भद्दवयजुण्हपंचमीए पज्जोसवणा, रण्णा भणिओ" | इत्यादि कल्पसूत्रचूर्णी, तथा-"तं भगिणिं सरस्सई साहुणिं पुणो संजमे ठावेऊण कालकमेण विहरता पइट्ठाणं नगरंतेण | पद्विआ, पतिट्ठाणसंघस्स य अज्जकालगज्जेहिं संदिटुं-जावाहं आगच्छामि ताव तुब्भेहिं नो पज्जोसविअवं, तत्थ सालिवाहणो | राया सावओ, सो अ कालगज्जं इंतं सोऊण निग्गओ अभिमुहो, समणसंघो य, महाविभूइए पविट्ठो, पविद्वेहिं कालगज्जेहि अ भणिअं-भद्दवयसुद्धपंचमीए पज्जोसविज्जइ, समणसंघेण पडिवणं, ताहे रण्णा भणिअं-तदिवसं मम लोआणुवित्तीए इंदो अणु|जाणेअवो होइत्ति साहू चेइए न पज्जुबासिस्सं, तो छट्ठीए पज्जोसवणा किज्जउ, आयरिएहिं भणिअं-न वट्टइ अतिक्कमिउं, ताहे| रण्णा भणिअं-ता अणागयाइ चउत्थीए पज्जोसविज्जति, आयरिएहिं भणिअं-एवं भवउ, ता चउत्थीए पज्जोसवितं । एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिया, सा चेव अणुमया सवसाहूण" मित्यादि श्रीनिशीथचूर्णिदशमोद्देशकेऽधिकारः। एवं iARAHARIHARAMIRIFAMITRA MALINSAHITAHARIRAMAILI MMARWARI HAINNILPilitiem
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy