SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गोचरीविधिः श्रीकल्पकौमुद्या ९क्षणे ॥२१७॥ *वासावासं० (निच्चभत्तिअस्स) तत्र नित्यमेकाशनिकस्य साधोः * भिक्खुस्स कप्पइ (एगं गोअरकालं) एकस्मिन् गोचर्याकाले (गाहावइकुलं) गृहस्थगृहे (भत्ताए वा पाणाएवा) भक्तार्थ पानार्थ वा (निक्वमित्तए वा) उपाश्रयानिर्गन्तुं (पविसित्तए वा) गृहस्थगृहे प्रवेष्टुं कल्पते, न तु द्वितीयवारं, (णण्णत्थ आयरिअवेआवच्चेण वा) आचार्यवैयावृश्यात् नान्यत्र, तद्वर्जयित्वेत्यर्थः, यद्येकवारं भुंक्ते आचार्यवैयावृत्यं कर्तुं न शक्नोति तदा द्विवारमपि भुते, यतस्तपसोऽपि वैयावृत्यं गरिष्ठं *उवज्झायवेआवच्चेण वा तवस्सि गिलाणवेआवच्चेण वा खुड्डएण वा खुड्डिआए वा एवमुपाध्यायतपखिग्लानक्षुल्लकादिवपिज्ञेयं,(अवंजणजाएण वा)व्यञ्जनानि-गुह्यकक्षाकूर्चरोमाणि यावन्न जातानि तावविवारभोजनेऽपि नदोषः।।२०॥ *वासावासं० (चउत्थभत्तिअस्स) चतुर्थभोजिनः (भिक्खुस्स) साधोः (अयं एवइए विसेसो) अयमेतावान | विशेषः (जं) यत् (से पाओनिक्खम्म) उपाश्रयाद्गोचरचर्यार्थ प्रातनिर्गत्य (पुत्वामेव) प्रथममेव (विअडगं तु) विकट-निर्दो|पमाहारं (भुच्चा) भुक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गह) पात्रं (संलिहिअ) निर्लेपीकृत्य (संपमज्जिअ) प्रक्षाल्य (से अ) स साधुर्यदि (संथरिज्जा) निर्वहेत , *कप्पइ (से तद्दिवसं) तदा तस्मिन् दिने (तेणेव भत्तटेणं) तेनैव भोजनेन | | (पज्जोसवित्तए) वस्तुं, यदि (से अनो संथरिज्जा) वस्त्वल्पत्वान्न संस्तरेत् , तर्हि *एवं से कप्पइ (दुचंपि) द्वितीयवा| रमपि *गाहावइकुलं भत्ताए वा पाणाए निक्खमित्तए वा (पविसित्तए वा) प्रविशेत् ॥२१॥ वासावासं० छट्टभतिअस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावइकुलं भ० पा०नि०प०॥२२॥ वासावासं० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहा० भ० प०नि०प०॥२३।। विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति MISHRSITEmaiIAHINDHI MULILIBRITISHALINSAHUAIMARUTIBHPURIATRAIPUR ॥२१७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy