SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ I PUR पानकानि श्रीकल्पकौमुद्यां ९क्षणे ॥२१८॥ A HILPIRINDAINISTRIMURPRIMERIENDAR सक्वेऽवि गोअरकाला गा० भ० पा०नि०प० ॥२४॥ परं-षष्ठभक्तिकस्य द्वौ गौचरकालौ, अष्टमभक्तिकस्य त्रयः, अष्टमाचं तपखिनो विकृष्टभक्तिकस्य सर्वेऽपि गोचरकालाः, न पुनः प्रातहीतमेव धारयेत् , सञ्चयजीवसंसक्तसर्पाघ्राणादिदोषसम्भवात् , तेन यदेच्छोत्पद्यते तदा भिक्षेत ॥२२॥ ॥२३॥ ॥२४॥ इत्याहारविधिमुक्त्वा पानकविधिमाह___ *वासावासं० (निच्चभत्तिअस्स भिक्खुस्स) नित्यभक्तिकस्य साधोः (कप्पंति सवाई पाणगाई पडिगाहित्तए) आचाराङ्गोक्तान्येकविंशतिः, तदन्तर्भूतान्येवात्र नवोक्तानि, तानि च सर्वाणि पानकानि कल्पन्ते, (तंजहा) तानि यथा(उस्सेइमं संसेइमं चाउलोदकं०। वासावासं० छट्ठभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई, तं०-तिलोदगं तुसोदगं जयोदगं । वासावासं० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओपाणगाइं पडिगाहित्तए, तं०-आयाम, सोवीरं सुद्धविअड) "उस्सेइम१ संसेइमर तंदुल३ तुस४ तिल५ जवोदगा६ऽऽयामं७। सोवीर८ सुद्धविअडं९ अंबय१० अंबाडय११ कविट्ठ१२ ॥१॥ मउलिंग१३ दक्ख१४ दाडिम१५ खज्जुर१६ नालिअर१७ कयर१८ बोरजलं१९। आमलगं२० चिंचापाणगाइ२१ पढभंगभणिआई ॥२॥" तत्र-उत्स्वेदिम-पिष्टलिप्तहस्तादिधावनजलं१ संस्वेदिमं यत्पत्राद्युत्काल्य शीतोदकेन सिच्यते तज्जलं२ 'चावलत्ति तन्दुलधावनं३ 'तिलति निस्तुषीकृततिलधावनं४ 'तुष'त्ति ब्रीह्यादिधावनम्५ 'जव'त्ति यवधावनंद 'आयाम'त्ति अवश्रावणं७ 'सोवीर'त्ति काञ्जिकम्८ 'सुद्धविअड'त्ति उष्णोदकं९ इति, अष्टमप्रत्याख्यानं यावत् सूत्रं सुगमं । तत ऊर्ध्व श्वासावासं० (विकिट्ठभत्तिअस्स भिक्खुस्त) विकृष्टभक्तिके तु (एगे उसिणविअडे पडिगाहित्तए) एकमुष्णविकटं कल्पते, (सेऽविअ णं असित्ये) तदप्यसिक्थं, यतः प्रायेणाष्टमावं तपस्विदेहं देवताऽधितिष्ठति, *नोवि अणं HARIdluntainmhitamaHIRAHMIRDHPaithanRINPURNIR ||२१८॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy