SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीवीर श्रीकल्पकौमुद्यां १क्षणे A लविषयिकमतिपूर्वकेण, वर्तमानकाला बुद्धिः अतीतानागतकालविषयकं च विज्ञानं, ताभ्यां (तेसिं सुमिणाणं अत्थुग्गहं| करेइ, करेत्ता देवाणंदं माहणिं एवं वयासी) सेषां खमफलनिश्चयं करोति, कृत्वा च देवानंदां बाह्मणीमेवमवादी चरित्रे (उराला णं तुमे) उदारादिवेशेषणोपेतास्त्वया (देवाणुप्पिए) देवानुप्रिये ! (सुमिणा दिट्ठा) स्वमा दृष्टाः * सस्सिरिया देवानन्दा स्वप्राः कल्लाणा सिवा धण्णा मंगल्ला (आरुग्गतुविदीहाउकल्लाणमंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा) | रोगरहितत्वं तुष्टिः-सन्तोषः दीर्घायुः कल्याणं-सुखं मङ्गलं-इष्टार्थसिद्धिः एतेषां पदार्थानां कारकाः स्वमा दृष्टाः, (तंजहा) तद्यथा-(अत्थलाभो देवाणुप्पिए) द्रव्यलाभः (भोगलाभो देवाणुप्पिए!) शब्दादिपञ्चविषयभोगलाभः (पुत्तलाभो देवा णुप्पिए!) पुत्रपौत्रादिलाभः (सुक्खलाभो देवाणुप्पिए!) शरीरमानसिकसुखलाभश्च भविष्यति, * एवं खलु तुमं देवा|णुप्पिए (नवण्हं मासाणं बहुपडिपुण्णाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाण राइंदियाणं विइकंताणं) सार्द्धसप्ताहो| रात्रेषु व्यतिक्रान्तेषु (सुकुमालपाणिपायं) सुकुमालकरचरणं (अहीणपडिपुण्णपंचिंदियसरीरं) अहीनानि-सलक्षणानि प्रतिपूर्णानि स्वरूपतः पञ्चेन्द्रियाणि सन्ति यस्य शरीरे (लक्खणवंजणगुणोववेयं) लक्षणानि-छत्रचामरादीनि, तत्र चक्रवर्ति| तीर्थङ्कराणां अष्टाधिकं सहस्रं बलदेववासुदेवानां अष्टाधिकं शतं हस्तपादादौ प्रकटानि दृश्यन्ते, तदन्येषां तु महाभाग्यवतां द्वात्रिं शद्भवन्ति, तानि यथा-छत्र? चामर२ स्वस्तिक३ प्रासाद४ तोरण५ फलक६ धनुः७ रथ८ वज्र९ कच्छप १० अङ्कुश११ वापी१२| सरोवर१३ सिंह१४ वृक्ष१५ चक्र१६ शङ्ख१७ हस्ति१८ समुद्र१९ मत्स्य२० कलश२१ यव२२ यूप२३ स्तूप२४ कमण्डलु२५| राज२६ दर्पण२७ वृषभ२८ ध्वज२९ कमलाभिषेक३० पुष्पमाला३१ मयूराश्च३२, पुनरन्यानि यथा-जिह्वा१ ताल्वो२ ४३ लोच TO॥१७॥ HAMITRam
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy