SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प-] कौमुद्यां १क्षणे ॥१६॥ Hanum anutilimmamathmati RATRINAARATHAMILIPALITLEMSuARISHAILAINPURIH ITENEPAL लत्वराहित्येन(असंभंताए) अस्खलन्त्या (अविलंबिआए) विलम्बरहितया (रायहंससरिसीए) राजहंससदृशया (गइए) गत्या I श्रीवीर(जेणेव उसभदत्ते माहणे) यत्र स्थाने ऋषभदत्तो ब्राह्मणः सुप्तोऽस्ति (तेणेव उगाच्छइरत्ता) तत्रोपगच्छति, उपागत्य च|| चरित्र | (उसभदत्तं माहणं) ऋषभदत्तं ब्राह्मणं (जएण विजएण) स्वदेशे जयः परदेशे च विजयस्ताभ्यां (वद्धावेइरत्ता) वर्धापयति, देवानन्दा स्वमाः वर्द्धापयित्वा च (भद्दासणवरगया) भद्रासनवरे उपरिष्टात् (आसत्था) मार्गश्रमापाकरणेन (वीसत्था) मनःक्षोभराहित्येन, अत एव (सुहासणवरगया) सुखासनवरं गता-प्राप्ता (करयलपरिग्गहियं) करतलाभ्यां परिगृहीतं-कृतं (दसनह) संमीलित|दशनखं (सिरसावत्तं) शिरसि दक्षिणावर्त, एवंविधं (मत्थए अंजलिं) मस्तके कमलकोशाकारं अंजलिं (कट्टु) कृत्वा (एवं) | एवं (वयासी) कथयति स्म एवं खलु अहं देवाणुप्पिया! अज सयणिअंसि सुत्तजागरा ओहीरमाणी२ इमे एया| रूवे उराले जाव सस्सिरीए चउदस महासुमिणे पासित्ताणं पडिबुद्धा ॥६॥ तंजहा गय जाव सिहिं च ॥७॥ (एएसिणं उरालाणं जाव चउदसण्हं महासुमिणाणं) एतेषां हे देवानुप्रिय!-बल्लभ उदाराणां चतुर्दशानां महास्वमानां (के मण्णे) कः कीदृक् चित्ते चिन्तयामि (कल्लाणकारी फलवित्तीविसेसे भविस्सइ ?) कल्याणकारी फलवृत्तिविशेषो भविष्यतीति । (तए णं से उसमदत्ते माहणे देवाणंदाए माहणीए अंतिए) ततः स ऋषभदत्तोब्राह्मणो देवानन्दायाः समीपात् (एअमटुं) एतं अर्थ (सुच्चा) श्रुत्वा कर्णाभ्यां (निसम्म) निशम्य-चित्तेनावधार्य (हट्ठ जाव रोमकूवे) हृष्टतुष्टादिविशेषणविशिष्टः (सुमिणुग्गहं करेइ करित्ता ईहं अणुपविसइ) स्वमानामवग्रहं-धारणं करोति, कृत्वा च ईहाम्-अर्थकरणरूपां विचारयति, (अणुप्पविसित्ता) विचार्य च (अप्पणो साहाविएणं मइपुत्वरणं बुद्धिविनाणेणं) आत्मीयेन स्वभावोत्पन्नेन अनागतका PILIBHITAHARMAHARIRITAMILARIAAPmMPARAN
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy