SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे श्रीवीर चरित्रे देवानन्दास्वमाः ब्राह्मणी (सयणिजंसि) शय्यायां (सुत्तजागरा) नातिनिद्रां कुर्वती मासिजाग्रती, अतः (ओहिरमाणी२) किश्चिभिद्रायन्ती (इमे)त्ति इमान् वक्ष्यमाणस्वरूपान् (एयारूपे) एतल्लक्षणान् कविकृतहीनाधिकवर्णनरहितान् (ओराले) प्रधानान् (कल्लाणे) | कल्याणहेतून (सिवे) उपद्रवनिवारकान् (धण्णे) धनकारकान् (मंगल्ले) दुरितहरान् (सस्सिरीए) शोभासहितान् , एतादृशान् | (चउद्दस) चतुर्दश (महासुमिणे) महास्वमान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता (तंजहा) तद्यथा-(गय वसह सीह | | अभिसेय दाम ससी दिणयरं झये कुंभं । पउमसर सायर विमाण भवण रयणुच्चय सिहिं च ॥१॥ गजः१ वृषभः२ | | सिंहः३ श्रीदेव्याः सत्कोऽभिषेकः४ पुष्पमाला५ चन्द्रः६ सूर्यः७ महेन्द्रध्वजः८ पूर्णकलशः९ पद्मसरोवरं१० क्षीरसमुद्रः११ देवविमानं, भवनं१२ रत्नराशिः१३ निर्धमाग्निः१४, अत्र देवलोकादागतस्य तीर्थकरस्य माता विमानं नरकादागतस्य तु भवनं-गृहं पश्यतीति द्धाभ्यां मिलित्वा एकः स्वमः ॥४॥ | (तए णं सा देवाणंदा माहणी इमे एयारूवे चउदस महासुमिणे) ततः सा देवानन्दा इमानिति-वर्णनोपेनात् | चतुर्दश महास्वमान् (पासित्ताणं पडिबुद्धा समाणी) दृष्ट्वा जागरिता सति (हड्तुट्ठचित्तमाणंदिया) हृष्टा-विस्मयवती तुष्टासन्तोषवती चित्ते आनन्दिता (पीइमणा) प्रीतिसहितमनाः (परमसोमणस्सिया) उत्कृष्टसुजातमनाः (हरिसवसविसप्पमाणहियया) हर्षवशेन विस्तारवतहृदया (धाराहयकलंबुगंपिव समूससियरोमकूवा) मेघपाराभिराहतं-सिक्तं यत्कदम्बवृक्ष-| | पुष्पं तदिव समुल्लसितरोमकूपा (सुमिणुग्गहं करेइ) एतादृशी स्वमानामवग्रह-स्मरणं करोति, तत् (करित्ता) कृत्वा च (सय|णिजाओ) शय्यायाः (अन्भुढेइ अब्भुट्टिता) उत्तिष्ठति उत्थाय च (अतुरिय) मनस उत्सुकत्वरहितत्वेन (अचवल) शरीरचश्च ॥१५॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy