SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ R भीकल्पकौमुद्यां ४क्षणे ॥ ७७॥ श्रीवीर चरित्रे खानपाठकानामेकमत्यं A AAAAAAULATPARIRAMBALIDAPILIBRARARIANSAR ततस्ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स वत्तियस्स अंते) सिद्धार्थराजस्य पार्वे (एयमढं सुच्चा) एनमर्थ श्रुत्वा निसम्म (हठ्ठतुट्ठ जाव हियया) हृष्टतुष्टचित्ता जाताः सन्तः (ते सुमिणे) तान् स्वमान् (ओगिण्हंति) चित्ते धरन्ति (ओगिण्हित्ता) धृत्वा च (ईहं अणुपविसंति) शुभफलरूपां विचारणां कुर्वन्ति (अणुपविसित्ता) कृत्वा च (अन्नमन्नेणं) परस्परेण (सद्धिं)सह (संचालेंति) विचारयंति (संचालित्ता) विचार्य च (तेसिं) तेषां (सुमिणाणं) स्वप्नानां (लट्ठा) प्राप्तार्थाः स्वबुद्ध्या (गहिअट्ठा) गृहीतार्थाः पराभिप्रायग्रहणात् (पुच्छिअट्ठा) पृष्टार्थाः संशये जाते सति (विणिच्छियट्ठा) निश्चयीकृतार्थाः अत एव (अभिगयट्ठा) सर्वप्रकारेण ज्ञातार्थाः सन्तः, यतः-ज्योतिष्कं व्यवहारं च, प्रायश्चित्तं चिकित्सितम् । विना शास्त्रेण यो ब्रूयात् , तमाहुर्ब्रह्मघातकम् ॥१॥ तेन (सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा२) सिद्धार्थराजस्याने स्वप्नशास्त्राण्युचरन्तः२ *सिद्धत्थं खत्ति (एवं वयासी) एवं वदन्ति स्म, यथा दिवसकृतकार्यतः१ श्रवणतः२ दर्शनतः३ वातपित्तादिविकारतः४ स्वभावतः५ चिन्तातः६ एमिः षड्भिः प्रकारैः शुभोऽशुभो वा दृष्टः स्वप्नो निष्फलो भवति१ देवतादिदत्तः१ धर्मप्रभावतः२ पापप्रभावतः३ एभित्रिभिः प्रकारैः शुभोऽशुभो वा स्वप्नः फलदो भवति२, एवं स्वप्नानां नव प्रकाराः सन्ति, तथा रात्रेः प्रथमप्रहरे दृष्टः स्वप्नो वर्षेण द्वितीयप्रहरे षड्भिर्मासैः तृतीयप्रहरे त्रिभिर्मासैः चतुर्थे प्रहरे एकेन मासेन घटिकाद्वयरात्रौ दशभिर्दिनैः सूर्योदये तस्मिन्नेव दिने स्वमः फलति३ तथा स्वप्नोपरिस्वमः जञ्जालमिति आधिव्याधिभिदृष्टः मलमूत्रादिवाधादिभिः दृष्टः स्वप्नो निष्फल-४ यो धर्मवान् स्थिरचितः समधातुः जितेन्द्रियो दयालुस्तस्य स्वप्नः प्रायः वाञ्छितार्थसिद्धिकरः५ अशुभः स्वप्नः कस्यापि न श्राव्यः, यदि च रात्रिः स्यात्तदा सुप्यत एव, शुभः स्वप्नो गुर्वादिकानां श्राव्यः, यदि MITHILINSAHITIRLIAMENT elianimantiMITRAItihinmalI I AMurtalum r amme ॥ ७७ A
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy