SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां ४क्षणे ॥७६॥ अथ चतुर्थः क्षणः श्रीवीर चरित्रे (तएणं ते) ततस्ते (सुविणलक्खणपाढगा) स्वमलक्षणपाठकाः (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (वंदियपूइयस स्वमकारियसम्माणिया) वन्दिताः सद्गुणस्तुतिकरणेन पूजिताः पुष्पफलवस्त्राभरणादिदानेन सत्कारिताः अभ्युत्थानादिना सन्मानिताः पाठकोक्तं स्वप्रफलं आसनदानादिना (समाणा) सन्तः (पत्तेयं२) प्रत्येकंर (पुवन्नत्थेसु) पूर्वस्थापितेषु (भद्दासणेसु) भद्रासनेषु (निसीअंति) उपविशन्ति ॥६८॥ (तए णं से सिद्धत्थे खत्तिए) ततः स सिद्धार्थः क्षत्रियः (तिसलं खत्तियाणि) त्रिशलाक्षत्रियाणी (जवणिअंतरियं ठावेइ) यवनिकामध्ये स्थापयति (ठावित्ता) स्थापयित्वा च (पुप्फफलपडिपुण्णहत्थे) पुष्पैः फलैश्च-नालि| केरादिभिः प्रतिपूर्णहस्तः, यदुक्तम्-"रिक्तपाणिर्न पश्येच्च, राज्ञानं दैवतं गुरुम् । निमित्तझं विशेषेण, फलेन फलमादिशेत् ॥१॥" IN (परेणं) परमविनयेन (ते सुविणलकवणपाढए) तान स्वमलक्षणपाठकान् (एवं वयासी) एवं कथयति स्म ॥६९।। (एवं| खलु) एवं प्रकारेण (भो देवाणुप्पिया!) भो देवानुप्रियाः! (अज तिसला खत्तियाणी) अद्य त्रिशलाक्षत्रियाणी *तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी२ इमे एयारूवे उराले (चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा) इमान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता ॥७०॥ (तंजहा) तद्यथा-(गय गाहा) गजवृषभादय इति (तं एएसिं) तत एतेषां (चउद्दसण्हं महासुमिणाणं) चतुर्दशमहास्वप्नानां (देवाणुप्पिया) भो देवानुप्रियाः! *उरालाणं (के) कः *मन्ने | (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलविशेषो भविष्यति ॥७१।। (तएणं ते सुविणलक्खणपाढगा) ॥ ७६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy