SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥१०६॥ श्रीवीर चरित्रे नामस्थापना mailAdmummmmmmmmunimalheall WINGHDAIIMSHINGAHRIHINGAININGHIMPURNA NAPARI H | एवं प्रकारेण मातापितरौ तिष्ठतः॥१०४॥ (जिमिअभुत्तुत्तरा) जिमिती भोजनानन्तरं (आगयाविअ णं समाणा) उपवेशनस्थाने आगतौ सन्तौ (आयंता चुक्खा) शुद्धजलेन कृतशौचौ लेपसिक्थादिपराकरणेन चोक्षौ, अत एव (परमसुइभूआ) परमशुची जातौ (तं) तत् (मित्तनाइनियगसयणसंबंधिपरिजणं) मित्रादिवृन्दं *नायए य खत्तिए य (विउलेणं पुप्फगंधवत्थमल्लालंकारेणं) विस्तीर्णेन पुष्पवस्त्रादिना (सकारिंति) सत्कारयतः (सम्माणिति) सन्मानयतः (सकारिता सम्माणित्ता) तत् कृत्वा च (तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ) तस्य मित्रादिवृन्दस्याग्रे मातापितरौ (एवं वयासी) एवमवादिषाताम् ॥१०५।। *पुदिपिणं देवाणुप्पिया!अम्हं एयंसि दारगंसि गन्भ वकंतंसि समाणंसि इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पजित्था-जप्पभिई चणं अम्हं एस दारए कुच्छिसि । गन्भत्ताए वक्ते, तप्पभिई चणं अम्हे हिरण्णेणं बड्ढामो सुवण्णेणं धणेणंधण्णेणं जाव सावहजेणं पीइसकारणं अईवर अभिवड्ढामो, सामंतरायाणो वसमागया य ॥१०६॥ तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्म दारगस्स इमं एयाणुरूवं गुण्णं गुणनिष्फन नामधिकं करिस्सामो बद्धमाणुत्ति, ता अज अम्ह मणोरहसंपनी जाया, तं होउणं अम्हं कुमारे बद्धमाणे नामेणं ॥१०७॥ (समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा) महावीरस्तस्य त्रीणि नामानि (एवमाहिति) कथ्यन्ते (तंजहा) तद्यथा-(अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं वर्द्धमानः१ (सहसंमुइआए समणे) जन्मना सह जाता रागद्वेषरहितता तया श्रमणः२ (अयले भयभेरवाणं)अचलो विद्युत्पातादिजातं अकस्माद्भयं सिंहसर्पादिजंतु भैरवं तयोर्विषये (परिसहोवसग्गाणं)द्वाविंशतेः ॥१०६॥ ASHA
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy