SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ A श्रीकल्पकौमुद्यां ७क्षणे ॥१७९॥ P IAN श्रीऋषभ चरित्रे अग्युत्पत्ति MAHILARIHaitinumAIRATRAILIP कस्थानीयाः१,भोगार्हत्वाद्भोगा:-गुरुस्थानीयाः२,समानवयस इतिकृत्वा राजन्या-मित्रस्थानीयाः३,शेषाः प्रधानप्रकृतितया क्षत्रियाश्च४ ॥ तदा च कालहान्या कल्पवृक्षाभावेन ये इक्ष्वाहारिणस्ते इक्ष्वाकाः, अन्ये तु प्रायः पत्रपुष्पफलाहारा अग्नेरभावाच्चापक्कशाल्याद्योषध्याहाराश्वासन , कालानुभावात्तदजीर्णे स्तोकं स्तोकं च भुक्तवन्तः, तस्याप्यजीणे स्वाम्यादेशात् हस्ताभ्यां घृष्ट्वा तुपाण्युत्तार्य भुक्तवन्तः, तथाऽप्यजीणे स्वाम्यादेशात् पत्रपुटे जलार्दास्तन्दुलान् भुक्तवन्तः, ततोऽप्यजीणे हस्ततलसम्पुटे मुहूर्त्त संस्थाप्येत्यादिबहुप्रकाराहारिणोऽभूवन् । एकदा च मिथो वृक्षघर्षणान्नवोत्थितं प्रोल्लसज्ज्वालामालाकरालं तृणादिकलापं कवलयन्तमग्निं दृष्ट्वाऽद्धृतरत्नबुझ्या ग्रहणाय प्रक्षिप्तहस्ता दग्धा भीताः, तथा स्वरूपे कथिते प्रभुः प्राह-भो! यौगलिका ! उत्पन्नोऽग्निः, अस्मिन् शाल्यौषधीः संस्थाप्य भक्षयत, यतस्ताः सुखेन जीर्यन्ते इत्युपाये उक्तेऽप्यभ्यासं विना सम्यगुपायाज्ञाः शालीनग्नौ प्रक्षिप्य कल्पवृक्षात् फलानीव मार्गयन्ति स्म, अग्निना च तान् सर्वान् दह्यमानान् दृष्ट्वा दुरात्माऽयं वेताल इवातृप्तः सर्व स्वयमेव भुते। अस्माकं न किमपि प्रतिदत्ते, ततोऽस्य प्रभुपााच्छिक्षा दापयिष्याम इत्याशया गच्छद्भिर्मार्गे गजारूढाय सम्मुखमागच्छते भगवते तथा स्वरूपे उक्तेऽस्मिन् पुटान्तरेण शाल्यादि संस्थाप्य नान्यथेत्युक्त्वा प्रभुस्तेषामेव पार्थात् मृपिण्डमानाय्य हस्तिस्कन्धोपरि प्रथमं मिण्ठेन कुम्भकारशिल्पं प्रदर्य उक्तवांश्च-ईदृशानि भाण्डानि कृत्वा पाचयित्वा च तेषु पाकं कुरुतेति सम्यगुपायं प्राप्य ते | तथैव कर्तुं प्रवृत्ताः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार१ चित्रकार२ तन्तुवाय३ नापित४ रूपैश्चतुर्भिः शिल्पैः | सह मूलशिल्पानि पश्चैव, तेषां प्रत्येकं विंशत्या भेदैः शिल्पशतं, तच्च गुरूपदेशजमिति ॥२१०॥ उसमे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुब्बसयसहस्साई कुमा NDHARATALIMINAINITALIBABHIIALISHORI ॥१७९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy