________________
A
श्रीकल्पकौमुद्यां ७क्षणे ॥१७९॥
P IAN
श्रीऋषभ
चरित्रे अग्युत्पत्ति
MAHILARIHaitinumAIRATRAILIP
कस्थानीयाः१,भोगार्हत्वाद्भोगा:-गुरुस्थानीयाः२,समानवयस इतिकृत्वा राजन्या-मित्रस्थानीयाः३,शेषाः प्रधानप्रकृतितया क्षत्रियाश्च४ ॥ तदा च कालहान्या कल्पवृक्षाभावेन ये इक्ष्वाहारिणस्ते इक्ष्वाकाः, अन्ये तु प्रायः पत्रपुष्पफलाहारा अग्नेरभावाच्चापक्कशाल्याद्योषध्याहाराश्वासन , कालानुभावात्तदजीर्णे स्तोकं स्तोकं च भुक्तवन्तः, तस्याप्यजीणे स्वाम्यादेशात् हस्ताभ्यां घृष्ट्वा तुपाण्युत्तार्य भुक्तवन्तः, तथाऽप्यजीणे स्वाम्यादेशात् पत्रपुटे जलार्दास्तन्दुलान् भुक्तवन्तः, ततोऽप्यजीणे हस्ततलसम्पुटे मुहूर्त्त संस्थाप्येत्यादिबहुप्रकाराहारिणोऽभूवन् । एकदा च मिथो वृक्षघर्षणान्नवोत्थितं प्रोल्लसज्ज्वालामालाकरालं तृणादिकलापं कवलयन्तमग्निं दृष्ट्वाऽद्धृतरत्नबुझ्या ग्रहणाय प्रक्षिप्तहस्ता दग्धा भीताः, तथा स्वरूपे कथिते प्रभुः प्राह-भो! यौगलिका ! उत्पन्नोऽग्निः, अस्मिन् शाल्यौषधीः संस्थाप्य भक्षयत, यतस्ताः सुखेन जीर्यन्ते इत्युपाये उक्तेऽप्यभ्यासं विना सम्यगुपायाज्ञाः शालीनग्नौ प्रक्षिप्य कल्पवृक्षात् फलानीव मार्गयन्ति स्म, अग्निना च तान् सर्वान् दह्यमानान् दृष्ट्वा दुरात्माऽयं वेताल इवातृप्तः सर्व स्वयमेव भुते। अस्माकं न किमपि प्रतिदत्ते, ततोऽस्य प्रभुपााच्छिक्षा दापयिष्याम इत्याशया गच्छद्भिर्मार्गे गजारूढाय सम्मुखमागच्छते भगवते तथा स्वरूपे उक्तेऽस्मिन् पुटान्तरेण शाल्यादि संस्थाप्य नान्यथेत्युक्त्वा प्रभुस्तेषामेव पार्थात् मृपिण्डमानाय्य हस्तिस्कन्धोपरि प्रथमं मिण्ठेन कुम्भकारशिल्पं प्रदर्य उक्तवांश्च-ईदृशानि भाण्डानि कृत्वा पाचयित्वा च तेषु पाकं कुरुतेति सम्यगुपायं प्राप्य ते | तथैव कर्तुं प्रवृत्ताः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार१ चित्रकार२ तन्तुवाय३ नापित४ रूपैश्चतुर्भिः शिल्पैः | सह मूलशिल्पानि पश्चैव, तेषां प्रत्येकं विंशत्या भेदैः शिल्पशतं, तच्च गुरूपदेशजमिति ॥२१०॥
उसमे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुब्बसयसहस्साई कुमा
NDHARATALIMINAINITALIBABHIIALISHORI
॥१७९॥