________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१७८॥
IPAHINICIANSAIDAIIMIPAHIBPmine
जिनविवाहकृत्यमस्मजीतमिति अनेकदेवदेवीकोटिरहित इन्द्रः समागत्य प्रभोर्वरकृत्यं स्वयमेवाकरोत् , वरकन्ययोर्द्वयोर्वधृकृत्यं । श्रीऋषभदेव्यश्च, ततस्ताभ्यां विषयसुखमुपभुञ्जानस्य प्रभोः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीयुगलमन्यानि चैकोनपञ्चाशत्पुत्रयुगलानि च |
चरित्रे क्रमेण सुमङ्गला प्रसूतवती, बाहुबलिसुन्दरीयुगलं च सुनन्देति ॥ २०९ ।।
नृपत्वं __*उसमे णं अरहा कोसलिए कासवगोत्तेणं, तस्स णं पंच नामधिज्जा एवमाहिजंति, तं०-उसभेइ वा पढमरायाइ वा२ पढमभिक्खायरेइ वा३ पढमजिणेइ वा४ पढमतित्थंकरेइ वा५ । ___ तत्र प्रथमराजस्वरूपं यथा-कालानुभावात् कषायोदयाद् अपराधबृद्धौ क्रमेण जघन्यमध्यमोत्कृष्टा हकार? मकार२ धिक्कार३ रूपा दण्डनीतय आसन् , एवमपि नीतिलोपे ज्ञानादिगुणाधिकं ज्ञात्वा यौगलिकनरैः कथिते प्रभुः प्राह-भो नीतिलोपकृतां दण्डं | सर्व राजा करोति, स चाभिषिक्तः प्रधानारक्षकादियुक्तोऽनुल्लङ्घनीयाज्ञः स्यादित्युक्ते ते प्रोचुः-अस्माकमपीहशो राजा भवतु, ततो मार्गयध्वं कुलकरं प्रति राजानं, तैस्तथा कृते-भो! भवतां ऋषभ एव राजेति नाभिरवोचत् , ततस्ते राज्याभिषेकार्थ जलमानेतुं | सरोवरं गताः। इतश्च-प्रकम्पितासन इन्द्रो जीतमिति समागत्य सिंहासने निवेश्य मुकुटकुण्डलकटककेयूरहाराभरणादिविधिपूर्व
प्रभुं राज्येऽभ्यपिश्चत् , यौगलिकनरास्तु कमलपत्रस्थितोदकहस्ता अलङ्कतं प्रभुं प्रेक्ष्य विस्मिताः किश्चिद्विलम्ब्य प्रभुपादयोर्जलं चि|क्षिपुः, तत्तु दृष्टा अहो विनीता एते नरा इति तुष्टेनेन्द्रेण धनद आज्ञापितः, यद् अत्र द्वादशयोजनदीर्घा नवयोजनपृथुलां विनीतानाम्नी नगरी कुरुतेति, आज्ञाऽनन्तरमेव रत्नसुवर्णमयगृहहट्टश्रेणिप्रासादप्राकारशोभितां नगरीमवासयत् , ततः प्रभू राज्ये गजवाजिगोमहिष्यादिसञ्चहपूर्वमुग्र१ भोग२ राजन्य३ क्षत्रिय४ रूपाणि चत्वारि कुलान्यस्थापयत् , तत्र उग्रदण्डकारित्वादुग्रा-आरक्ष
||१७८॥