SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकोमुद्यां ७क्षणे ॥ १७७॥ कुलगरी सयमेव वागरेइ) नाभिकुलकरः स्वयमेव स्वप्नफलमकथयत् || २०७॥ * तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमी पक्खेणं नवहं मासाणं बहुपडिपुन्नाणं अट्टमाण जाव आसाढा हिं नक्खत्तेणं जोगमुवागएणं आरोग्गाऽरोग्गं दारयं पयाया || २०८|| *तं चैव सवं जाव देवा देवीओ अ वसुहारवासं वासिंसु, सेसं तहेव चारगसोहणमाणुम्मा| णवद्वण उस्सुक्कमाइअं ठिइवडिअं जूअवज्जं सवं भाणिअवं ॥ २०९ ॥ तत्र देवलोकाच्च्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः | सकलगुणैः सर्वमनुष्येभ्यः सर्वोत्कृष्टः अनुक्रमेण प्रवर्द्धमानः सन् आहाराभिलाषे सुरसञ्चारितामृतरसाङ्गुलिं मुखे प्रक्षिपति, एव| मन्येऽपि तीर्थङ्करा बालभावे ज्ञेयाः, बालभावातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु यावत् प्रव्रज्यां देवानीतोत्तरकुरुकल्पवृ| क्षफलाहारं कृतवान् किञ्चिन्यूनसञ्जातवर्षे प्रभौ प्रथमजिनवंशस्थापनमस्मत्कार्यमिति विचिन्त्य रिक्तहस्तः प्रभुपार्श्वे कथं गच्छामीति महतीमेकामिक्षुयष्टिं गृहीत्वाऽनेक देवपरिवृतः सुरेन्द्रो नाभिकुलकरोत्सङ्गे स्थितस्य प्रभोरग्रे स्थितो, दृष्ट्वा चेक्षुयष्टिं हर्षितम्| खैन प्रभुणा हस्ते लम्बिते भक्षयसीक्षुमित्युक्त्वा दच्वा च तामिक्ष्वभिलापात् प्रभोवंश इक्ष्वाकुनामास्तु, गोत्रमप्यस्य पूर्वजानां इक्ष्व मिलापात्काश्यपमिति इन्द्रो वंशस्थापनामकरोत् । इतश्च - कस्यचिद्युगलस्य तालफलपातेन प्रथमा कालमृत्युना बालको मृतः, बालिकां च संवद्धर्थ तत्पितरौ स्वर्गं गतौ, ततस्तां | बालिकामेकाकिनीमुत्कृष्टरूपां वनदेवीमिव वने विचरन्तीं दृष्ट्वा यौगलिकनरैर्नामिकुलकराय कथितं, नामिनाऽपि विशिष्टेयं सुनन्दा| नाम्नी ऋषभस्य स्त्री भविष्यतीति लोकज्ञापनपूर्वकं गृहीता, ततः सुनन्दासुमङ्गलाभ्यां सार्द्धं वर्धमानः प्रभुर्यौवनं प्राप्तः, प्रथम श्रीऋषभ चरित्रे वंशस्थापना ॥ १७७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy