________________
श्रीकल्पकौमुद्यां
७क्षणे ॥१८॥
श्रीऋषभ
चरित्रे द्वासप्ततिः कला:
रवासमझे वसित्ता तेवढि पुचसयसहस्साई रजवासमज्झे वसमाणे (लेहाइआओ गणिअप्पहाणाओ) लेखादिका गणितप्रधानाः (सउणरुअपजवसाणाओ) शकुनरुतावसानाः (बावत्तरि कलाओ) द्वासप्ततिः पुरुषकलाः, ताश्चेमाःलिखितगणितपठितगीतनृत्यतालपटहमृदंगवीणाशंखादिवादनज्योतिश्छन्दोऽलङ्कारव्याकरणनाममालार्थकरणकाव्यकरणगाथार्ष्या| गीतिहेलिकाप्रहेलिकामागधिकाऽन्त्याक्षरिकाकरणगजवाजिशिक्षारोहणचूर्णाञ्जनयोगस्वमविचारशास्त्राभ्यासधनुर्वेदचक्रगरुडशकटव्यूहबाहुदृष्टिमुष्टिदण्डखड्गादियुद्धरत्नधातुकर्मविषखनिगरुडसर्पभूतडाकिनीशाकिनीराक्षमादिदमननानादेशभाषापड्भाषाविषरत्न| परीक्षालोकाचारानुवर्त्तनतत्त्वज्ञानधातुतर्कगन्धवृष्टिमन्त्रतन्त्रयन्त्रादिवादसुवर्णरूप्यस्त्रीपुरुषगवादिपरीक्षावैद्यकवलिपलितनाशनसामुद्रिकअष्टापदपाशकादिद्यूतपणरसायनकपटऊर्ध्वगमनघटबन्धनघटभ्रमणमर्मभेदनधूर्तशम्बलकराजादिसेवास्त्रीपरिकर्मतरुचिकित्सा
खेचरीअमरीन्द्रजालपातालसिद्धियन्त्रकरसवतीवास्तुविद्यासजीवकरणनिर्जीवकरणकाष्ठपाषाणचित्रकृषिवाणिज्यलेपचर्मादिकर्मजलत| रणपत्रनखच्छेदनपत्रपरीक्षावशीकरणान्नपानवस्त्राभरणविलेपनमर्दनशयनादिविधिअग्निवायुजलादिस्तम्भनमेघवृष्टिदेशलिपिज्ञानं, त
च प्रभुणा दक्षिणहस्तेन ब्राह्मथा उपदिष्टं, गणितं-एकं दश शतं सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदमन्जं खर्व निखर्व महाम्बुजं | पद्म शङ्खः समुद्रोऽन्त्यं मध्यं पराद्धयं चेति यथोत्तरं दशगुणं त्रिशतीलीलावतीगणितपाटीवीजादिगणितं सुन्दर्या वामहस्तेन | काष्ठकर्मादि रूपकर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति । 'चउसहिँ महिलागुणे'त्ति नृत्यऔचित्यचित्रवादित्रमन्त्रतन्त्रमेघवृष्टिफलाकृष्टिसंस्कृतजल्पज्ञानविज्ञानकपटजलस्तम्भनगीतसमानतालमानआकारगोपनआरामरोपणकाव्यशक्तिवक्रोक्तिनरलक्षणगजवाजिपरीक्षावास्तुशुद्धिलघुवुद्धिशकुन विचारधर्माचारअञ्जनयोगचूर्णयोगगृहस्थधर्मसुप्रसादनकर्मसुवर्णसिद्धिवर्णिका
MINIMBAIIANITAITINAMDAHITIS HAPARINA
॥१८०॥