________________
श्रीकल्पकौमुद्यां
७क्षणे
॥ १८१ ॥
वृद्धिवचनपाटवहस्तलाघवललित चरण तैलसुगन्धताकरणभृत्योपचारगृहाचारव्याकरण पर निराकरणवीणावादवितण्डावाद अङ्कस्थितिलोकाचारघटभ्रममारिश्रमरत्न मणि भेद लिपिपरिच्छेद वैद्यक्रियाकामाविष्करणरन्धनचिकुरबन्धनशालिखण्डन मुखमण्डनकथाकथनकुसुमग्रथनवरवेषसर्व भाषाविशेषवाणिज्यभोज्याभिधानपरिज्ञानाभरणयथास्थान विधिपरिधानान्त्याक्षरिकाप्रश्नप्रेहलिकाः ६४ इति स्त्रीकलाश्चतुःषष्टिः । ( सिप्पस्थं ) ति कर्मणां - कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं पूर्वोक्तं शिल्पशतमेव प्रभूक्तं, अत एव गुरूपदेशोत्पन्नं, शिल्पशतं गुरूपदेशोत्पन्नं (च कम्माणं ) च कर्म्म-कर्माणि च स्वयमेवोत्पन्नानि (तिनिवि ) द्विसप्ततिः पुरुषकलाः चतुःषष्टिर्म हिलागुणाः शिल्पशतानि त्रीण्येतानि कृत्यानि ( पयाहिआए उवदिसइ २त्ता ) प्रजा हितार्थमु पदिश्य (पुत्तसयं रजसए अभिसिंचाइ २त्ता) पुत्रशतं राज्यशतेऽमिसिञ्चति । तत्र भरतस्य विनीतायां मुख्यराज्यं बाहुबलेश्व बहलीदेशे तक्षशिलायां राज्यं दत्वा शेषाष्टनवति९ पुत्राणां पृथक२ विभज्य देशान् दत्तवान् । तत्र पुत्रनामानि यथा - भरतो १ | बाहुबली २ शङ्खो ३ विश्वकर्मा ४ विमलः ५ सुलक्षणः ६ अमल७ चित्राङ्गः ८ ख्यातकीर्त्ति९ वरदत्तः १० सागरो ११ यशोधरः १२ शूरणो१३ रथवरः १४ कामदेवो १५ ध्रुवो १६ वत्सो १७ नन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गो२२ वङ्गः २३ कोशलो २४ वीर : २५ कलिङ्गो २६ मागधो२७ विदेहः २८ सङ्गमो२९ दशार्णो ३० गम्भीरः ३१ सुवर्मा ३२ सुकर्मा ३३ राष्ट्र : ३४ सुराष्ट्रो ३५ बुद्धिकरो३६ विविधकरः ३७ सुयशो३८ यशः कीर्त्तिः ३९ यशस्करः४० कीर्त्तिकरः ४१ सुसेनो४२ ब्रह्मसेनो४३ विक्रान्तो४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ चन्द्रसेनो४७ महासेनो४८ नभः सेनो४९ मनुः५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरो५३ दुर्धर्षः ५४ सुंसमारो५५ दुर्जयो५६ ऽजेयमानः ५७ सुधर्मा५८ धर्मसेन५९ आनन्दन६० आनन्दो६१ नन्दो६२ ऽपराजितो६३ विश्वसेनः ६४
श्रीऋषभ
चरित्रे
स्त्रीगुणाः पुत्रनामानि
॥१८१ ॥