SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ७क्षणे ॥१८२॥ श्रीऋषभ चरित्रे पुत्रदेशनामानि हरिषेणो६५ जयो६६ विजयो६७ वैजयन्तः६८ प्रभाकरो६९ऽरिदमनो७० मानो७१ महाबाहु७२ र्दीर्घबाहु७३ मघः७४ सुघोषो७५ । विश्वो७६ विराहः७७ सुसेनः७८ सेनापतिः७९ कपिल:८० शैलविचारी८१ अरिंजयः८२ कुञ्जरबलो८३ जयदेवो८४ नागदत्तः८५ काश्यपो८६ बलो८७ धीरः८८ शुभगतिः८९ सुमतिः९० पद्मनाभः९१ सिंहः९२ सुजातिः९३ सञ्जयः९४ सुनाभो९५ नरदेव९६-| श्चित्तहरः९७ सुरखरो९८ दृढरथः९९ प्रभञ्जनः१०० इति । राज्यदेशनामानि यथा-अङ्ग१ वङ्ग२ कलिङ्ग४ गौड५ चौड६ कर्णाट७लाट८ भोट९ सौराष्ट्र१० काश्मीर११ सौवीर१२ आभीर१३ चीण१४ महाचीण१५ गूर्जर१६ वंगाल१७ श्रीमाल१८ नेपाल१९-| | डाहल२० कौशल२१ मालव२२ सिंहल२३ मरुस्थलादी२४ नि। * पुणरबि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इहाहिं जाव वग्गूहिं सेसं तं चेव भाणियब्वं जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीअंरायहाणिं मझमझेणं निग्गच्छइरत्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइत्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्टि लोअं करेइरत्ता चतसृभिमुष्टिभिलोंचे कृतेऽवशिष्टामेकां केशमुष्टिं वायुचालितां सुवर्णकलशोपरि नीलकमलफलमालामिव स्कन्धोपरि विराजन्तीं दृष्ट्वा हर्षितहृदयस्य शक्रस्याग्रहात् प्रभुररक्षत् * छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं (चउहिं सहस्सेहिं सद्धिं) यथा प्रभुः करिष्यति तथा वयमपि करिष्याम इति कृतनिश्चयैः कच्छमहाकच्छादिभिश्चतु: ॥१८
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy