SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां ७क्षणे ॥१८३॥ सहस्रैः पुरुषैः सार्द्धम् एगं देवद्समादाय मुंडे भवित्ता भगाराओ अणगारिअं (पव्व इए) प्रव्रज्यामग्रहीत् ॥ २११ ॥ तत्र * उसभेणं अरहा कोसलिए (एगं वाससहस्सं) एकं वर्षसहस्रं यावत् निच्चं बोसट्टकाए (चिअत्तदेहे ) त्यक्तदेहो घोरानभिग्रहान् गृहीत्वा स्वामी ग्रामानुग्रामं विचरति, *जाव अप्पाणं भावेमाणस्स एगं वाससहस्सं वइकंतं) तदा चातिसमृद्धो लोको मिक्षाभिक्षाचरयोर्वार्त्तामपि न जानाति, तेन तैः सह प्रव्रजितैः क्षुधादिपीडितैः कृतमौनस्य प्रभोः | पार्श्वादप्राप्तोपदेशैः कच्छमहाकच्छौ पृष्टौ तावप्याहतुः - भो वयमपि न जानीमः पूर्वं तु प्रभुर्न पृष्टः, आहारं विनाऽपि स्थातुं न शक्यते, भरतलज्जया गृहेऽपि गन्तुं न युक्तं, अतो विचार्यमाणो वनवास एव श्रेयान् । एवं विचार्य गङ्गातटे परिपक्वपतितशटितपत्रादि आहारयन्तः प्रभुमेव ध्यायन्तोऽपरिकर्मित केशकूर्चत्वात् ते जटिलास्तापसा जाताः । अथ कच्छमहाकच्छपुत्रौ नमिविनमिनामानौ प्रभुप्रतिपन्नपुत्रौ परदेशादागतौ पितुराज्ञया प्रभुपार्श्वमागत्य कायोत्सर्गस्थिते प्रभौ कमलपत्रानीतजलेन सर्वतो वर्षणमाजानुसुगन्धिकुसुमप्रकरं पञ्चांगप्रणामं च कृत्वा राज्यभागं देहीति प्रत्यहं विज्ञप्य गृहीतखड्गौ तिष्ठतः । एकदा च वन्दनायागतो धरणेन्द्रस्तद्भक्त्या सन्तुष्टोऽवदत् - भो निःसङ्गः स्वामी, नास्त्यस्य किञ्चिद्, अहमेव भवतोर्दास्यामीति भणित्वा पाठसिद्धाः | गौरीगान्धारीरोहिणी प्रज्ञप्तिप्रमुखा अष्टचत्वारिंशत्सहस्रविद्या वैतादयराज्यं चादात् । अत्र किरणावली कृद्भिरपीत्यमेव लिखितं, यच प्रोढकर्म्मपौत्रेण किरणावलीकृतोऽधिकृत्याष्टचत्वारिंशद्विद्येत्याद्युक्तं तत्तस्यामिनिवेशितासूचकमेव ज्ञेयं, स्पष्टमिदं सुबोधिकासम्भोगे इति, ततस्तौ क्रमेण तत्र राज्यं कुरुतः स्म । गोचर्यां च भ्रमन् भगवान् अन्नादिदा नाकुशलै लोकैर्वस्त्राभरणगन्धमाल्यमणिमौक्तिककन्यादिभिः सत्कारितोऽपि योग्यां मिक्षामप्राप्नुवन् अदीनमना विचरन् क्रमेण गजपुरपुरं प्राप्तः । तत्र च युवराजेन सोम श्रीऋषभचरित्रे नमिविनमिवृत्तं ॥१८३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy