SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ७क्षणे ॥१८४॥ RandituRITamas PAANIHIRAIN श्रीऋषभ चरित्रे श्रेयांसदानं प्रभपुत्रेण श्रेयांसेन श्यामवणों मेरुरमृतेन मया स्वपितोऽतीव शोभितवान् , सुबुद्धिनाम्ना नगरश्रेष्ठिनाऽपि सूर्यमण्डलाष्टं किरणसहस्रं श्रेयांसेन पुनस्तत्र स्थापितं तदतीव शोभितं, राजाऽपि च कश्चिदेको महापुरुषो वैरिसेनया युद्धं कुर्वन् श्रेयांससाहाय्येन | | जयं प्राप्तः, इति स्वमान् दृष्ट्वा प्रातस्त्रयोऽपि सभायां खस्वस्वमानिवेद्य श्रेयांसस्य कश्चिन् महल्लाभो भावीति निर्णयं कृत्वा विस|र्जितायां सभायां श्रेयांसोऽपि स्वगृहे गत्वा गवाक्षस्थितः स्वामी किश्चिन्न लातीति लोककोलाहलं श्रुत्वा प्रेक्ष्य च प्रभुं मयेदृशं | दर्शनं क्वापि दृष्टमस्तीति स्मरन् जातिस्मरणं प्राप्य अहो अहं पूर्वभवे प्रभोः सारथिः प्रभुणा सार्द्ध दीक्षां गृहीतवान् , तत्र वज्र| सेनतीर्थङ्करेणोक्तमासीद्-यदयं वज्रनाभो भरतक्षेत्रे प्रथमस्तीर्थकरो भविष्यति, स एष प्रभुः, तदानीं च तस्यैकः पुरुषः इक्षुरस| घटानढौकयत् , तत इक्षुरसघटं च गृहीत्वा-प्रभो! गृहाणेमां योग्यां भिक्षामिति श्रेयांसोऽवदत् , स्वामिनाऽपि करौ प्रसारितो, निक्षिप्तश्च सर्वोऽपि रसस्तेन, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यतः-माइज घडसहस्सा अहवा मायंति सागरा | सत्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गहो होइ ॥१॥ अत्र कविघटना-स्वामी दक्षिणं हस्तं प्राह-भो मिक्षां गृहाण, तदा दक्षिणोऽवादीत्-दातृहस्ताधः कथं भवामि?, यतः पजाभोजनदानकलाग्रहणपाणिग्रहणशान्तिकपौष्टिकस्थापनाहस्तकार्पणनाटकमुखशुचिकरणादिकार्यकर्ताऽस्मि, कथं भिक्षां गृहामीत्युक्त्वा दक्षिणहस्ते स्थिते वामहस्तोऽवादीत-सङ्ग्रामसम्मुखमङ्कगणनं वामाङ्गशयनं द्यूतादिक्रीडनाशुचिशुचिकरणादिकार्यकर्ताऽस्मि, अहं कथं मिक्षां गृह्णामि?, इति स्वस्वगुणान् कथयन्तौ वर्ष यावत् सम्बोध्य द्वावपि हस्तौ मेलयित्वा श्रेयांसप्रदत्तेनेक्षुरसेन प्रभुः सांवत्सरिकतपःपारणमकरोत , तत्र सार्द्धद्वादशकोटिसुवर्ण१ गन्धोदककुसुम२वस्त्रवृष्टिः३ आकाशेऽहोदानमिति घोषणं४ देवदुन्दुभिशब्द५ थेति पञ्च दिव्यानि जातानि, ततो राजादिलोकाः सर्वेऽपि तत्रागताः, PITALITAMINA a niliHIS IllitAASANIEILLImma NIONLININDIAHINDRAPURI AMRIDHI ROID %3D
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy