SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ |श्रीवीर चरित्रे श्रीकल्पकौमुद्यां ३क्षणे ॥७३॥ स्वप्नपाठकाहानं ImiuminamIIHARImpimmi mamilimHOTI HARITA MANISHNA मेव भो देवाणुप्पिया!)भो भो देवानुप्रियाः शीघ्रमेव (अटुंगमहानिमित्तसुत्तत्वधारए) पुरुषाणां दक्षिणाङ्गे स्त्रीणां च वामाङ्गे | स्फुरणं शुभमित्यंगविद्या१ स्वमानामुत्तममध्यमाधमविचारः स्वप्नविद्यार गृहगोधाकाकघूकशृगालदुर्गादीनां स्वरपरिज्ञानं स्वरविद्या३ भूमिकम्पादिज्ञानं भौमविद्या४ रक्तश्यामतिलकलाञ्छनमपादिपरिज्ञानं व्यञ्जनविद्या५ सामुद्रिकोक्तकरचरणरेखादिपरिज्ञानं लक्षणविद्या६ तारकविधुदुत्पातादिपरिज्ञान-तारापाते प्रजापीडा,भूकम्पे भूपतिक्षयः। अनावृष्टिश्च दिग्दाहे, दुर्भिक्षं धूलिवर्षणे॥१॥ इत्याद्युत्पातविद्या७.ग्रहागामुदयास्तमनादिपरिज्ञानफल विचारपरिज्ञानं अंतरिक्षविद्या८ इत्याद्यष्टभेदस्य परोक्षार्थज्ञापकमहानिमित्तशास्त्रस्य सूत्रार्थयोर्धारकान्-पारगान् (विविहसत्थकुसले) अन्येष्वपि विविधशास्त्रेषु कुशलान् (सुविणलक्वणपाढए) एवंविधान स्व. प्नलक्षणपाठकान् पण्डितान (सद्दावेह) आकारयत (तएणं ते) ततस्ते (कोडुबिअपुरिसा) कौटुम्बिकपुरुषाः (सिद्धत्थेणं रण्णा) सिद्धार्थेन राज्ञा (एवं वुत्ता) एवमुक्ताः (समाणा) संतो हट्ठतुछा जाव हियया (करयल जाव पडिसुणेति) मस्तकेञ्जलिं कृत्वा आज्ञया विनयेन च वचनं प्रतिशृण्वन्ति ॥६५॥ (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्स) सिद्धार्थराजस्य (अंतिआओ) समीपात् (पडिनिकावमंति) प्रतिनिष्कामति (पडिनिक्वमित्ता) निष्क्रम्य च (कुंडपुरं नगरं) कुण्डग्रामं नगरं (मज्झमज्झेणं) मध्यमध्येन (जेणेव) यत्रैव (सुविणलक्वणपाढगाणं) स्वप्नलक्षणपाठकानां (गेहाई) गृहाणि (तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्वणपाढए सहाविंति) तत्रोपागच्छन्ति, उपागत्य च स्वप्नलक्षणपाठकान् शन्दयन्ति ॥६६॥ (तएणते) ततस्ते (सुविणलकावणपाढया) स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थराजस्य (कोडंबियपुरिसेहिं) कौटुम्बिकपुरुषः (सदाविया) शब्दिताः (समाणा) सन्तः (हद्वतुट्ठ जाव हियया) || ७३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy