________________
श्रीवीर
चरित्रे
श्रीकल्पकौमुद्या ३क्षणे ॥७२॥
भद्रासनरचनादि
| सभा (तेणेव उवागच्छइ) तत्रोपागच्छति (उवागच्छित्ता) उपागत्य च (सीहासणंसि पुरत्थाभिमुहे) सिंहासने पूर्वसम्मुखो (निसीअइ) उपविशति ॥६३॥ (निसिइत्ता) सिंहासने पूर्वाभिमुखः उपविश्य च (अप्पणो उत्तरपुरच्छिमे दिसीभाए) | आत्मन ईशानकोणे (अट्ठ भद्दासणाई) अष्टौ भद्रासनानि (सेअवत्थपच्चुत्थुयाई) श्वेतवस्खैराच्छादितानि (सिद्धत्थयकयमंगलोवयाराई) श्वेतसर्षपैः कृता मङ्गलार्थमुपचाराः-पूजाविशेषाः येषु (रयावेइ) रचयति (रयावित्ता) रचयित्वा च | (अप्पणो अदूरसामंते) आत्मनो नातिदूरे नातिसमीपे (नाणामणिरयणमंडियं) अनेकप्रकारैर्मणिरत्नमण्डिता, अत एव (अहिअपिच्छणिज्ज) अधिकं दर्शनयोग्यां (महग्घवरपट्टणुग्गयं) बहुमूल्यां प्रधानवस्त्रोत्पत्तिस्थाने निष्पन्नां (सहपट्टभत्तिसयचित्तताणं) अतिसूक्ष्मपट्टसूत्रसम्बन्धी रचनाशतैर्विचित्रस्तानको यस्यां (ईहामिअउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं) पूर्वव्याख्यातरचनाभिश्चित्रां, ईदृशीं (अम्भितरि) आस्थानसभाया अभ्यंतरभागवर्तिनी (जवणिअं) यवनिका परिअंचि इति लोके (अंछावेइ) बन्धयति (अंछावेत्ता) बन्धयित्वा च | (नाणामणिरयणभत्तिचित्तं) अनेकजातीनां मणिरत्नानां रचनाभिर्विचित्रं (अत्थरयमिउमसूरगुत्थयं) भद्रासनस्योपरि | पूर्वमास्तरकः तदुपरि च मृदुमसूरकः-अतिसुकुमाल आस्तरणविशेषस्ताभ्यामाच्छादितं (सेयवत्थपच्चुत्थुयं) तस्याप्युपरि चा| भोगावस्थायां रजोरक्षार्थमाच्छादितं (सुमउअं) अतिसुकोमलं (अंगसुहफासं) शरीरस्य सुखकारी स्पर्शो यस्य, अत एव | (विसिट्ठ) विशिष्टं (तिसलाए खत्तियाणीए भद्दासणं रयावेइ) त्रिशलोपवेशनयोग्यं भद्रासनं रचयति, रचयित्वा च (कोडंबियपुरिसे सद्दावेइ) सेवकपुरुषान् आकारयति (सद्दावेत्ता) आकार्य च (एवं वयासी) एवं कथयति स ॥६४॥ (खिप्पा
MISTIPSID H INumaniantananmikaliNHINITISM USAININHAPURIRAHUBAPATINATISFINITIARPHILWAmailmanta In
(अंगसुहफास)
भद्रासनं रचयति, Kale (खिप्पा
॥७२॥